Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.348

so pratyekabuddho āha // mayā sarvaprathamaṃ dharmo ājñāto paścād etehi // so dāni bhārgavo praṇidhānam utpādeti / yaṃ mayā kuśalamūlam upacitṃ tava upasaṃsthānaparicaryāṃ kṛtvā tena kuśalamūlena aham api sarvaprathamaṃ buddhasya bhagavato dharmaṃ deśitam ājāneyaṃ / na ca lābhasatkāraṃ spṛhayeyaṃ prāntāni ca śayyāsanāni spṛhayeyaṃ itaretareṇa ca piṇḍapātreṇa santuṣṭo bhaveyaṃ nirjhareṣu ca vanakhaṇḍeṣu ekasya mṛtabhūtasya śarīranikṣepanaṃ bhaveya // bhagavān āha // syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena rājagṛhe nagare bhārgavo abhūṣi na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa sa bhikṣavaḥ ājñātakauṇḍinyasthaviras tena kālena tena samayena rājagṛhe bhārgavo abhūṣi / yaṃ se tsya pratyekabuddhasya pittābādhikasya pratiśrayaṃ dinnaṃ ca pāricaryā kṛtā praṇidhānaṃ ca utpāditaṃ yathā tava sarvaprathamaṃ dharmo ājñāto paścād anyehi evam ahaṃ pi sarvaprathamaṃ buddhasya bhagavato dharmaṃ deśitam ājāneyaṃ tasya karmasya vipākena tenājñātakauṇḍinyena sarvaprathamaṃ dharmaṃ ājñātaṃ paścād anyehi //
yaṃ kuśalamūlam upacitam aśanavasanabhakṣyapāricariyāye /
tena kuśalamūlen puruṣavarasamāgamo bhavatu //
yathā tvayā sarvaprathamaṃ dharmo ājñāto paścānyehi /
evam ahaṃ sarvaprathamaṃ deśitam ājāneyaṃ jinasya //
alpecchaḥ saṃtuṣṭaḥ itaretarapiṇḍakena yāpento /
praśamasukhavṛṃhitamano na lābhasatkāraṃ spṛhayeyaṃ //
prāntāraṇya mṛhayūthaparyaṭitā parvatāni . . . . . /
tatra mama nidhanasamaye śarīranikṣepaṇo bhaveyā //

Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: