Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.343

premaṇīyaś ca asecanakaś ca aprativāṇīyaś ca visṛṣṭaś ca apratikūlaś ca avarṇaś ca acchidraś ca aprāgbhāraś ca akalmāṣaś ca rathanemighoṣaś ca meghastanitameghagarjitasvaraś ca vātavṛṣṭistanitasamagarjitasvaraś ca devasvaraś ca brahmasvaraś ca anukūlasvaraś ca aduṣṭasvaraś ca amūḍhasvaraś ca anutsannaś ca anutsadaś ca akṣubhitaś ca arthasvaraś ca satyasvaraś ca śrīmatsvaraś ca puṃgavasvaraś ca siṃhasvaraś ca nāgasvaraś ca ājāneyasvaraś ca krauñcasvaraś ca kalaviṃkasvaraś ca kokilasvaraś ca varṇṇasvaraś ca maṃjusvaraś ca vijñānasvaraś ca akṣarasaṃpannaś ca vijñānasaṃpannaś ca mṛdusaṃpannaś ca vistārasaṃpannaś ca kuśalajātasaṃpannaś ca satyavistarasaṃpannaś ca kuśalamūlajātasaṃpannaś ca susvarasampannaś ca harṣaṇīyasaṃpannaś ca tantrīsvaraś ca gītasvaraś ca vāditasvaraś ca kumbhasvaraś ca puruṣasvaraś ca atisvaraś ca dundubhisvaraś ca anuttarasvaraś ca tathāgatasvaraḥ // sarvadiśāṃ punas tathāgatasvaraḥ sphurati na kahiṃcit pratihanyate / yena svareṇa samanvāgataḥ tathāgato arhan samyaksaṃbuddho vārāṇasyāṃ ṛṣivadane mṛgadāve triparivartaṃ dvādaśākāraṃ dharmacakraṃ pravarteti so svaro ebhiḥ ṣaṣṭibhiḥ ākāraiḥ samanvāgataḥ //
___atha khalu mahābrahmā tāye velāye bhagavantaṃ saṃmukhābhiḥ sārūpyagāthābhir abhistave //
satvasāravarāgreṇa ikṣvākukulasaṃbhave /
dharmacakraṃ pravartentena medinī saṃprakampitā //
utpātā ca nāma bhīṣmā aśītiṃ samapadyatha /
dharmacakrasya tejena aśītiṃ punar bhūmijā //
oghapuṣpavicitrāṃgā utpatanti valāhakā /
kāśīhitakaraṃ nāthaṃ okirensur narottamaṃ //

Like what you read? Consider supporting this website: