Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.337

hīnaṃ praṇītaṃ yaṃ dūre antike atītānāgatapratyutpannaṃ sarvaṃ vijñānaṃ naitaṃ mama naiṣo ham asmi na etam ātmeti / evam etaṃ yathābhūtaṃ samyakprajñayā draṣṭavyaṃ // idam avocad bhagavāṃ vārāṇasyāṃ viharanto ṛṣivadane mṛgadāve imasmiṃ ca punar vyākaraṇe bhāṣyamāṇe āyuṣmata ājñātakauṇḍinyasyānupādāyāśravebhyaś cittaṃ vimuktaṃ caturṇāṃ ca bhikṣūṇāṃ virajaṃ vigatamalaṃ dharmeṣu dharmacakṣu viśuddhaṃ āyuṣmato aśvakisya bhadrikasya vāṣpasya mahānāmasya triṃśatīnāṃ ca devakoṭīnāṃ virajaṃ vigatamalaṃ dharmeṣu dharmacakṣuṃ viśuddhaṃ // āttamanā āyuṣmanto paṃcakā bhadravargikā bhagavato bhāṣitam abhyanande //
___bhagavān samyaksaṃbuddho yad arthaṃ samudāgato tam artham abhisaṃbhāvayitvā vārāṇasyāṃ viharati ṛṣivadane mṛgadāve // tatra khalu bhagavāṃ āyuṣmantāṃ paṃcakāṃ bhadravargikāṃ āmantrayasi // saced manyatha bhikṣavaḥ kiṃmūlikā utpadyanti śokaparidevaduḥkhadaurmanasya-upāyāsāḥ saṃbhavanti kiṃjātikā kiṃprabhṛtikā // evam ukte āyuṣmantā paṃcakā bhadravargīyā bhagavatam etad uvācat* // bhavamūlakā khalu bhagavandharmā bhavanetrikā bhagavanbhavaprabhavā bhagavanbhavapratiśaraṇā sādhu bhagavāṃ bhikṣūṇām etam arthaṃ bhāṣe / bhikṣū bhagavato saṃmukhāc chrutvā saṃmukhāt pratigṛhītvā tathatvāya dhārayiṣyanti // evam ukte bhagavāṃ paṃcakāṃ bhadravargikāṃ etad avocat* // rūpamūlakā bhikṣavaḥ utpadyanti śokaparidevaduḥkhadaurmanasyopāyāsās saṃbhavanti rūpajātikā rūpaprabhṛtikā / vedanāmūlakā saṃjñāmūlakā saṃskāramūlakā vijñānamūlakā bhikṣavaḥ utpadyanti śokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti vijñānajātikā vijñāprabhṛtikā //
___sacen manyatha bhikṣavo rūpaṃ nityaṃ anityaṃ // anityaṃ hi taṃ bhagavaṃ // rūpasya

Like what you read? Consider supporting this website: