Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.332

pratipadāryasatyaṃ // tatra bhikṣavaḥ katamaṃ duḥkhaṃ āryasatyaṃ // tadyathā // jātiḥ duḥkhaṃ jarā duḥkhaṃ vyādhi duḥkhaṃ maraṇaṃ duḥkhaṃ apriyasaṃprayogaṃ duḥkhaṃ priyaviprayogaṃ duḥkhaṃ yaṃ pīcchanto paryeṣanto na labhati taṃ pi duḥkhaṃ rūpaṃ duḥkhaṃ vedanā duḥkhaṃ saṃjñā duḥkhā saṃskārā duḥkhā vijñānaṃ duḥkhaṃ saṃkṣiptena paṃcopādānaskaṃdhā duḥkhā / idaṃ bhikṣavaḥ duḥkham āryasatyaṃ // tatra katamo duḥkhasamudayo āryasatyaṃ / yāyaṃ tṛṣṇā paunarbhavikā nandīrāgasahagatā tatratatrābhinandinī ayaṃ bhikṣavo duḥkhasamudayo āryasatyaṃ // tatra katamo duḥkhanirodho āryasatyo / yo etasyaiva tṛṣṇāye nandīrāgasahagatāye tatratatrābhinandinīye aśeṣakṣayo virāgo nirodho tyāgo prahāṇo pratiniḥsargo ayaṃ bhikṣavo duḥkhanirodho āryasatyaḥ // tatra katamā duḥkhanirodhagāminī pratipadāryasatyā / eṣaiva āryāṣṭāṃgo mārgo / tadyathā samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyagvācā samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiḥ iyaṃ bhikṣavaḥ duḥkhanirodhagāminī pratipadāryasatyaṃ //
___idaṃ duḥkham iti bhikṣavaḥ pūrve ananuśrutehi dharmehi yoniso manasikārā jñānaṃ udapāsi cakṣur udapāsi vidyā udapāsi buddhi udapāsi bhūrir udapāsi prajñā udapāsi ālokaṃ prādurabhūṣi // ayaṃ duḥkhasamudayo ti idaṃ bhikṣavo pūrve ananuśrutehi dharmehi yoniśo manasikārāt* jñānam udapāsi cakṣur udapāsi vidyā udapāsi buddhir udapāsi bhūrir udapāsi medhā udapāsi prajñā udapāsi ālokaṃ pṛādurabhūṣi // ayaṃ duḥkhanirodho ti me bhikṣavaḥ pūrvaṃ ananuśrutehi dharmehi yoniśo manasikārāt* jñānam udapāsi cakṣur udapāsi vidyā udapāsi buddhir udapāsi bhūrir udapāsi medhā udapāsi

Like what you read? Consider supporting this website: