Mahavastu [sanskrit verse and prose]
177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814
The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).
Section 3.314
lokaṃ mīmāṃseti // gaṃbhīro ayaṃ mama dharmaḥ abhisaṃbuddho nipuṇo sukhumo duranubodho atarkāvacaro paṇḍitavedanīyo sarvalokavipratyanīko / ālayārāmo khalu punar ayaṃ ālayarato ālayasamudito ālayārāmāyāṃ ca prajāyāṃ ālayaratāyāṃ ālayasamuditāyāṃ durdṛśam imaṃ sthānaṃ yad idaṃhetu idaṃpratyayaḥ pratītyasamutpādaḥ sarvopadhipratiniḥsargo pūrvasaṃskārasamathadharmopacchedaḥ tṛṣṇākṣayo vigatarāgo nirodho nirvāṇaṃ ahaṃ ca na pareṣāṃ deśayeyaṃ pare khu me na vibhāvayensuḥ so me syā vighātaḥ // yaṃ nūnāhaṃ eko araṇyaparvate tūṣṇībhūto vihareyaṃ / imā ca gāthāvo bhagavato tāye velāye pratibhāyensuḥ //
pratiśrotagāminaṃ mārgaṃ gambhīraṃ durdṛśaṃ [mama] /
na rāgaraktā drakṣyanti alaṃ dāni prakāśituṃ //
kṛcchreṇa me adhigato alaṃ dāni prakāśituṃ /
anuśrotaṃ hi vahyanti kāmeṣu grasitā narāḥ //
bhagavāṃ uruvilvāyāṃ vihare nairaṃjanāyās tīre ajapālanyagrodhamūle acirābhisaṃbuddho // atha khalu bhagavato ekasya rahogatasya pratisaṃlīnasya ayam evarūpaś cetasaḥ parivitarko udapādi // adhigato yad ayaṃ mayā dharmo gambhīro nipuṇo sūkṣmo duranubodho atarkito atarkāvacaro paṇḍitavedanīyo sarvalokavipratyanīko ahaṃ ce pareṣāṃ deśayeyaṃ pare khu ca ājānensu so me syā paramaṃ vighātaṃ / yaṃ nūnāhaṃ
pratiśrotagāminaṃ mārgaṃ gambhīraṃ durdṛśaṃ [mama] /
na rāgaraktā drakṣyanti alaṃ dāni prakāśituṃ //
kṛcchreṇa me adhigato alaṃ dāni prakāśituṃ /
anuśrotaṃ hi vahyanti kāmeṣu grasitā narāḥ //
bhagavāṃ uruvilvāyāṃ vihare nairaṃjanāyās tīre ajapālanyagrodhamūle acirābhisaṃbuddho // atha khalu bhagavato ekasya rahogatasya pratisaṃlīnasya ayam evarūpaś cetasaḥ parivitarko udapādi // adhigato yad ayaṃ mayā dharmo gambhīro nipuṇo sūkṣmo duranubodho atarkito atarkāvacaro paṇḍitavedanīyo sarvalokavipratyanīko ahaṃ ce pareṣāṃ deśayeyaṃ pare khu ca ājānensu so me syā paramaṃ vighātaṃ / yaṃ nūnāhaṃ