Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.312

manuṣyeṣu cyavitvā iha trayastriṃśe devanikāye upapannā / na ca me taṃ deyadharmaṃ bhagavatām adyāpi paribhuktaṃ / yad imam eva deyadharmaṃ bhagavān anugrahārthā paribhuṃjeyā tat* mama mahatphalataraṃ bhaveyā // dāni apsaraśatasahasraparivṛtā mahatā devānubhāvena mahatā deva-ṛddhīye trayastriṃśabhavanāto vṛkṣaśākhāto taṃ śāṇapāṃsukūlaṃ gṛhya bhagavantam upasaṃkrāntā // imaṃ mayā bhagavantaṃ śāṇapāṃsukūlaṃ manuṣyabhūtāye bhagavato duṣkaraṃ carantasya prasannacittāye dinnaṃ yadā bhagavaṃ paripūrṇasaṃkalpo bhavesi tato bhagavan mamānugrahārthaṃ paribhuṃjesi tenāhaṃ kuśalamūlena manuṣyeṣu cyāvitvā trayastriṃśeṣu devanikāyeṣu upapannā / sādhu maṃ bhagavāṃ imaṃ śāṇapāṃsukūlaṃ paribhuṃjatu anukaṃpām upādāya yathā me mahatphalataro bhaveyā // devā antarīkṣagatā bhagavantam āhansuḥ // bhagavān imaṃ śāṇapāṃśukūlaṃ parigṛhṇātu / vayaṃ bhagavato divyāṃ vikalpadūṣyāṇi dāsyāmaḥ // bhagavān teṣāṃ devatānāṃ vikalpadūṣyapradānāni nādhivāsayati / taṃ gavāye nagarāvalaṃbikāye śāṇapāṃśukūlaṃ pratigṛhītaṃ devatāśatasahasrehi ca antarīkṣāto celakṣepāṇi ca bhagavataḥ kṛtāni hakkārakilikilāni ca akarensuḥ // cakravartirājyaṃ parityaktaṃ kiṃ no pāṃśukūleṣu cittaṃ ramati //
___bhagavāṃ dāni śāṇapāṃśukūlaṃ dhovitukāmo / udakena kāryaṃ // atha khalu śakreṇa devānām indreṇa pāṇīhi nadī khatā adyāpi ca pāṇikhātā nāma nadī vuccati // śilāpaṭṭena kāryaṃ yatra taṃ śāṇapāṃśukūlaṃ dhoviṣyati // caturhi mahārājehi catvāri śilāpaṭṭā upanāmitā / bhagavatā ekatra śilāpaṭṭe taṃ śāṇapāṃśukūlaṃ dhautaṃ //

Like what you read? Consider supporting this website: