Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.301

vītināmesi // tato pi tahiṃ saptāhikaṃ akālavārdalaṃ utpannaṃ saptāhaṃ rātriṃdivaṃ devena varṣitaṃ muciliṃdenāpi nāgarājñā bhagavatar ardhayojanakaparikṣepena saptakuttaṃ bhagavantaṃ bhogena parikṣipitvā upari vipuri vipulena phaṇenācchādesi / yathā ca bhagavantaṃ viṣagaṃdhena kilviṣagandhena na vyābādheya tti mucilindo nāma nāgarājā svakāto bhavanāto uttaritvāna bhogena āchāyesi śirighanasukṛtena phaṇena saptāhaṃ vipulapuṇyaṃ prasūtaṃ / vinipātena nāgarājena ca puṇyaṃ prasūtaṃ parikṣipi hi mahatā paribhogena saptāhaṃ //
___yadā bhagavān samyaksaṃbuddhaḥ duṣkaraṃ carati nadīye nairaṃjanāye tīre tatra bhagavāṃ duṣkaraṃ caranto ajapālakena dṛṣṭo // tasya bhagavantaṃ ugratapaṃ tapyantaṃ dṛṣṭvā prasādam utpannaṃ // tena dāni prasannacittena bhagavantam uddiśya nyagrodhapoto ropito // so taṃ nyagrodhapotaṃ ropitvā bhagavantam upasaṃkramya prāṃjalīkṛto āha // bhagavaṃ imo mayā nyagrodhapoto bhagavantam uddiśya ropito yadā eṣo nyagrodhapoto saṃvṛddho bhaveyā bhagavāṃ saṃpūrṇakalpo bhaveyā ti / tato me etaṃ nyagrodhaṃ anugrahārthaṃ paribhuṃjasi // bhagavatā tasyājapālasya tūṣṇībhāvenādhivāsitaṃ / so dāni tūṣṇībhāvenādhivāsanāṃ viditvā tuṣṭo āttamanā pramudito prītisaumanasyajāto saṃvṛtto // so dāni taṃ nyagrodhapotaṃ kālena kālaṃ anukhaneti parikhaneti parikīleti parikuḍḍāleti kālena ca kālaṃ śītalena vāriṇā abhiṣyaṃdeti pariṣyaṃdeti paryārdreti parighāreti // so dāni ajapālena nyagrodhapoto kṣipraṃ praśākho saṃvṛtto prāsādiko darśanīyo bhagavato

Like what you read? Consider supporting this website: