Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.300

ātmānam adhikṛtya bhagavāṃ etam arthaṃ viyākaret* /
anavarāgrasmiṃ saṃsāre yatra me uṣitaṃ purā //
dharmalabdho ahaṃ āsi vāṇijako arthacintako /
māradhītaro rākṣasī evaṃ dhāretha jātakaṃ //
evam aparimitaṃ bahuduḥkhaṃ
uccanīcaṃ caritaṃ purāṇaṃ /
vigatajvaro vigataśoko
bhagavāṃ bhāṣati bhikṣusaṃghamadhye //

_____dharmalabdhasya sārthavāhasya jātakaṃ samāptaṃ //

___kālo nāgarājā tahiṃ khu mahācaṃkrame bhagavantaṃ upasaṃkrānto // so dāni bhagavataḥ pādau śirasā vanditvā ekāṃśīkṛto prāṃjalīkṛto bhagavantam etad uvāca // mama bhagavaṃ bhavano purimakehi samyaksaṃbuddhehi paribhukto krakucchandena bhagavatā konākamuninā kāśyapena sādhu bhagavān api mama bhavanaṃ paribhuṃjatu anukaṃpām upādāya // tatrāpi bhagavāṃ kālasya nāgarājasya bhavane caturthaṃ saptāhaṃ prītisukhena vītināmeti / tato pi bhagavāṃ kālasya nāgarājasya bhavanāto caturthasya saptāhasyātyayena utthito //
___mucilido nāgarājaḥ purimabuddhadarśāvī bhagavataḥ upasaṃkrānto // so pi bhagavataḥ pādau śirasā vaṃditvā ekānte prāṃjalīkṛto bhagavantaṃ yācati // mama bhagavaṃ bhavano purimakehi samyaksaṃbuddhehi paribhukto bhagavatā krakucchandena konākamuninā kāśyapena sādhu bhagavāṃ pi mama bhavanaṃ paribhuṃjatu anukaṃpām upādāya // bhagavāṃ muciliṃdasyāpi nāgarājasya bhavane paṃcamaṃ saptāhaṃ sunirāhāraḥ prītisukhena

Like what you read? Consider supporting this website: