Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.297

sastrīpuruṣaṃ sakumārīkaṃ sahasti sāśvaṃ tāye rātriye sarvaṃ khāditaṃ asthikaraṃkāni avaśeṣīkṛtāni //
___prabhātāye rātrīye amātyā rājakulaṃ gatā paśyanti dvārāṇi baddhakāni / purohitā pi āgatā bhaṭabalāgrā āgatā śreṣṭhinaigamā dharmalabdhasārthavāhapramukho vāṇijagrāmo āgato sarve sukharātrīpṛcchikā yathā anyadāpi / paśyanti tāni rājakuladvārāṇi baddhakāni // te amātyā parasparaṃ pṛcchanti // kim evādya rājakuladvārā na muṃcanti / anyakālaṃ rājakuladvārāṇi muktāni bhavanti rājakulaṃ siktasaṃmṛṣṭaṃ bhavati āsanaprajñptī ca kṛtā bhavati / na kasyacic chabdaṃ śruṇīyati strīśabdaṃ puruṣaśabdaṃ hastiśabdaṃ vāśvaśabdaṃ evaṃ vistīrṇe rājakule evaṃ mahājanakāye na kasyacic chabdo śrūyati // dharmalabdho sārthavāho āha // bhavanto yūyaṃ na rājakulāto śabdaṃ śruṇiṣyatha / rākṣasī atra dāruṇā mānsaśoṇitabhojanā praveśitā / tāye atra mahādīnavaṃ utpāditaṃ / muṃcāpetha etāni dvārāṇi yāvaj jānāma rājakulasya vartamānaṃ // amātyehi niśreṇiṃ ānayitvā puruṣā āropitā gacchatha dvārāṇi muṃcatha tti // puruṣā rājakulaṃ cārūḍhā paśyanti ca atra hastikaraṃkāni cāśvakaraṃkāni ca / ete ca nivedayanti janakāyasya // sarvaṃ imaṃ rājakulaṃ khāditaṃ karaṃkāny evāvaśeṣitāni // te dāni vucyanti otaritvā muñcatha etāni dvārāṇi // tato otaritvā dvārāṇi muktāni amātyā ca bhaṭabalāgrā ca naigamā

Like what you read? Consider supporting this website: