Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.296

niveditaṃ // mahārāja dharmalabdhena mahāsārthavāhena samudrapattanāto strī ānītā prāsādikā darśanīyā parameṇa rūpeṇa samanvāgatā samānarūpā na jñāyati // dharmalabdho kenaci kāraṇena naiva bhāryāṃ icchati naiva taṃ putraṃ // rājñā amātyā āṇattā // śabdāpayatha dharmalabdhaṃ sārthavāhaṃ // so dāni amātyai rājño sakāśaṃ śabdāpito śabdāpitā api strī // rājño brahmadattasya tāṃ striyaṃ paśyitvā abhirūpāṃ darśanīyāṃ uttamena rūpeṇa samanvāgatāṃ rājño tatra striyaṃ atyarthaṃ anurāgo utpanno // so dāni taṃ sārthavāhaṃ āha // yadi tava etāye striye nārtho mama tāṃ dehi // mahārāja pramādaṃ karohi na eṣā mama bhāryā na mamaiṣa putro / eṣā samudrāto upalobhentī mama pṛṣṭhena pṛṣṭhimaṃ samanubaddhā pralobhanārthaṃ / na eṣā strī rākṣasī eṣā mahārāja atra manaṃ karohi // so dāni rājā tatra striyaṃ anurakto tāruṇyena rūpeṇa ca dharmalabdhasya na śṛṇoti / yathoktaṃ bhagavatā //
rakto hy arthaṃ na jānāti rakto dharmaṃ na paśyati /
andhatamas tadā bhavati yaṃ rāgo sahate naraḥ //
tena rākṣasī antaḥpuraṃ praveśitā // tāye sārdhaṃ rājā brahmadatto krīḍitvā ramitvā pravicārayitvā śayito // tāye rākṣasīye sarvasya rājakulasya osvāpanaṃ kṛtaṃ / saputrikāye rājā khādito // rājānaṃ bhakṣayitvā so putraḥ tatra rākṣasīnāṃ mūlaṃ preṣito / āgacchatha śīghraṃ imaṃ rājakulaṃ bhakṣayitavyaṃ // āmuhūrtasya so taṃ rākṣasīgaṇaṃ gṛhyāgato // tāhi tāye rātriye sarvaṃ taṃ rājakulaṃ sābhyantarabāhiraṃ
Like what you read? Consider supporting this website: