Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.291

upalobhitvā bhakṣitā / tāhi rākṣasīhi utsāhitā / dharmalabdhaṃ lobhehi tava bhakṣo bhaviṣyati // taruṇābhirūpāṃ strīm ātmānaṃ abhinirmiṇitvā dharmalabdhasya gacchaṃtasya pṛṣṭhato anubaddhā tasya sārthavāhasya darśanapathena punaḥpuno abhikrāmati na ca sārthavāhasya tatra strīyaṃ manaṃ gacchati // sārthavāhaḥ taṃ puṇyaṃ samudrapattanam avataritvā nānāprakārāṇi ratanāni gṛhya samudrāto kṣemeṇa jaṃbudvīpaṃ pratyuttīrṇo / rākṣasī tena strīrūpeṇa taruṇābhirūpeṇa sārthavāhasya dharmalabdhasya bahuprakāraṃ pralobhentī pṛṣṭhimena pṛṣṭhimaṃ anugacchati //
___yaṃ velaṃ dharmalabdho kṣemena vārāṇasyāṃ jānapadaṃ prāptaḥ tatra rākṣasī dharmalabdhasya sārthavāhasya sadṛśaṃ dārakaṃ abhinirmiṇitvā sārthavāhasya upanāmeti / yadi tvaṃ mama ujjhitvā gacchasi imaṃ putrakaṃ gṛhṇāhi ko etaṃ tvayā gatena unneṣyati // sārthavāho āha // na eṣo mama putro nāpi me tvaṃ bhāryā ahaṃ ca mānuṣo tvaṃ ca rākṣasī bahūni vāṇijakaśatāni ye yuṣmābhiḥ lobhitā anayāto vyasanam āpādi // grāmehi ca nagarehi ca nigamehi ca jānapadehi ca mahājanasya garhati // eṣo me dharmalabdho amukāto pattanāto priyaśabdehi ānetvā iha me chaḍḍeti / imaṃ pi putraṃ na gṛhṇāti mamāpi na unneti // so dāni sārthavāho mahājanena striyāhi ca puruṣehi ca upalabhyati / sārthavāha etāṃ striyaṃ samudrapattanāto ānetvā imahiṃ mellehi eṣo te putro tava sadṛśo // sārthavāha āha // na eṣo mama putro nāpy eṣā bhāryā mama rākṣasī eṣā bahūni vāṇijakaśatāni etāhi rākṣasīhi lobhetvā khāditā // sāpi rākṣasī tasya janasyāha // edṛśā ete arthalabdhā puruṣā yaṃ velaṃ striya anuraktā bhavanti tato guṇaśatāni bhāṣanti yaṃ

Like what you read? Consider supporting this website: