Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.290

parikliśyamānā nānāprakārāṃ karmāntāṃ anutiṣṭhiyema tāny asmābhir ihānuprāptā rūpaśabdagandharasaspraṣṭavyaṃ / imahim eva vayaṃ krīḍiṣyāma abhiramiṣyāmaḥ na bhūyo jaṃbudvīpaṃ gamiṣyāmaḥ // dharmalabdhaṃ sārthavāhaṃ saṃdiśanti // asmākaṃ vacanena jambudvīpe mitrajñātisālohitānāṃ [ārogyaṃ] pṛcchasi ete imahim eva vayaṃ abhiramiṣyāmaḥ // sārthavāho tān āha // bhavanto na etā mānuṣikā rākṣasīyo etā / taṃ mayā yuṣmākaṃ ādita evoktaṃ / ete vayaṃ śuve taṃ rākṣasībhavanam atikramiṣyāmaḥ te ca yuṣmākaṃ rākṣasīyo bahuprakāraṃ lobhayiṣyanti / tatra bhavantehi lobhaṃ na kartavyaṃ / yadi icchatha kṣemena svadeśaṃ gantuṃ bhavanto rākṣasīhi mānuṣikā ti cittaṃ utpādetha sarve anayāto vyasanam āpadyiṣyatha // te dāni dharmalabdhena sārthavāhena bahuprakāraṃ vuccaṃtā na śṛṇonti mohena mohitā //
___tataḥ dharmalabdho sārthavāhaḥ svakena parivāreṇātikrānto ca taṃ sarvaṃ rākṣasīnirmitāni bhavanāni antarahitāni svapnaṃ va pratibhāyensuḥ // tato paṃca vāṇijaśatāni paṃcahi rākṣasīśatehi sarve khāditā asthīny avaśeṣitāni // paṃca vāṇijakaśatāni bhakṣayitvā sarvaṃ taṃ rākṣasīgaṇaṃ sannipatitaṃ / saṃnipatitvā āhansuḥ // ayaṃ dharmalabdho sārthavāho punarpunaḥ imena mārgeṇa mahāsamudram avatarati labdhalābho ca punaḥpunar kṣemeṇa svadeśaṃ gacchati anyān api vāṇijakāṃ vigrāheti etena mārgeṇāgacchatha rākṣasīhi khajjiṣyatha / utsahati etaṃ dharmalabdhaṃ lobhetvā bhakṣayituṃ // tatra ekā rākṣasī bahumāyā praviṣṭā yāye bahūni vāṇijaśatāni

Like what you read? Consider supporting this website: