Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.283

tenopasaṃkramitvā śramaṇaṃ gautamaṃ caṃkramantam anucaṃkramensuḥ / pādān te bhagavan paricaremha pādān te sugata paricaremha / na ca sānaṃ bhagavāṃ cittīkāraye yathāpīdaṃ anuttara upadhisaṃkṣaye samyak suvimuktacitto // atha khalu māradhītaro ekāntam upasaṃkramya mantrā mantrayensuḥ uccāvacaṃ puruṣāṇāṃ chando uccāvacaṃ puruṣāṇāṃ chando yaṃ nūnaṃ vayaṃ sayyathāpi nāma madhyastrīyāyo evaṃrūpā evaṃrūpāṇāṃ ekaśataṃ ekaśataṃ ṛddhyā abhinirmiṇitvā yena bhagavāns tenopasaṃkramitvā bhagavantaṃ caṃkramantam anucaṃkramensuḥ / pādān te bhagavan paricaremha pādān te sugata paricaremha / na ca sānaṃ bhagavāṃ cittīkāraye sayyathāpīdaṃ anuttare upadhisaṃkṣaye samyak suvimuktacitto // atha khalu māradhītaro ekāntam upasaṃkramya mantrā mantrayensuḥ aho paramavayovarṇanibhaṃ abhinirmiṇantī abhinirmiṇeyaṃ / yaṃ nūnaṃ vayaṃ jīrṇā bhavitvā vṛddhikā bhavitvā sthavirikā bhavitvā palitikā bhavitvā kubjagopānasīvaṃkā daṇḍam avalaṃbya yena śramaṇo gautamas tenopasaṃkramitvā śramaṇasya gautamasya pādau śirasā vanditvā śramaṇaṃ gautamaṃ pratyekā praśnaṃ pṛcchema // atha khalu māradhītaro jīrṇikā vṛddhikā sthavirikā palitikā kubjagopānasīvaṃkā bhavitvā daṇḍam avaṣṭabhya yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekānte asthānsuḥ // ekānte sthitā tantrī māradhītā bhagavantaṃ gāthāye adhyabhāṣati //
kathaṃvihārī bahulīha bhikṣu
paṃcoghatīrṇo taratīha ṣaṣṭaṃ /

Like what you read? Consider supporting this website: