Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.268

vandati ca uttamayaśaṃ yaśaprāpto mṛdutalehi jālehi /
śīrṣaṃ parimārjate ca nararṣabho kuṃjaraputrasya //
kiṃ rāhulabhadra phalitā niyamaprekṣā tvaṃ sakaruṇarūpaṃ /
vijahiya bhavāntako bhava sparṣehi nirvāṇaṃ //
bhagavāṃ dāni āyuṣmantaṃ śāriputram āmantrayati // pravrājehi śariputra rāhulaṃ sakuṭiko te bhaviṣyati // sthaviro dāni bhagavantaṃ pṛcchati // kathaṃ bhagavaṃ pravrājayiṣyaṃ // bhagavān āha // yathā śāriputra ārye dharmavinaye pravrajya kumārabhūtasya // bhaṇāti ahaṃ rāhulo buddhaṃ śaraṇaṃ gacchāmi dharmaṃ śaraṇaṃ gacchāmi saṃghaṃ śaraṇaṃ gacchāmi / dvitīyaṃ pi ahaṃ rāhulo buddho me śaraṇo ananyaśaraṇo dharmo me śaraṇo ananyaśaraṇo saṃgho me śaraṇo ananyaśaraṇo // ahaṃ rāhulo yāvajjīvaṃ prāṇātipātāt prativiramiṣyaṃ yāvajjīvam adattādānāt prativiramiṣyaṃ yāvajjīvaṃ kāmehi mithyācārāt prativiramiṣyaṃ yāvajjīvaṃ mṛṣāvādāt prativiramiṣyaṃ yāvajjīvaṃ surāmaireyamadyapramādasthānāt prativiramiṣyaṃ upāsakaṃ me dhārehi imehi paṃcahi śikṣāpadehi // ahaṃ rāhulo buddhaṃ bhagavantaṃ pravrajitam anupravrajāmi dvitīyakaṃ pi buddhaṃ bhagavantaṃ pravrajitam anupravrajāmi tṛtīyaṃ pi rāhulo buddhaṃ bhagavantaṃ pravrajitam anupravrajito ham asmi // ahaṃ rāhulo yāvajjīvaṃ prāṇātipātāt prativirato vairamaṇaṃ śrāmaṇerasya śikṣāpadaṃ yāvajjātarūparajatapratigraṇaśikṣāpadaṃ dhārayāmi / ime hi daśa śikṣāpadāni // sthaviro dāni rāhulasya keśāny otāretvā pravrājetvā dakṣiṇena hastena

Like what you read? Consider supporting this website: