Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.265

na so bhūmyāṃ tṛṇasaṃstarike śayati vṛkṣamūle śayyāsanaṃ kalpayati kulākuleṣu piṇḍāya carati ucchiṣṭāni bhojanāni bhuṃjati araṇyāyatane viharati na so pi nāma evaṃ sukumāro evaṃ sukhocito tenāpi abhisaṃbhuṇitaṃ tad vayaṃ nābhibhuṇiṣyāmaḥ // api ca ambe kāmān avahāya agārasyānagāriyaṃ pravrajiṣyaṃ atyavaśyaṃ nirvāṇaṃ prāpayiṣyāmo / api ca ambe yady atra koci dhṛtimāṃ smṛtimāṃ mama evaṃ tatra gaṇayāhi aham eva pravrajiṣyaṃ anveṣyaṃ paitṛkaṃ mārgaṃ // yaśodharā āha // putrāvaśyaṃ pravrajiṣyasi // rāhula āha // bāḍhaṃ atyavaśyaṃ // yaśodharā āha // nāsti mokṣo // rāhula āha // nāsti // yaśodharā āha // parityajasi mamaṃ ca āryyakaṃ ca jñātivargaṃ ca // rāhulo āha // bāḍhaṃ parityajiṣye // yaśodharā āha // śṛṇu putra yadi tāvad atyavaśyaṃ agārasyānagāriyaṃ pravrajasi tato ṣaḍindriyehi susaṃvṛtaguptadvāreṇa viharitavyaṃ bhojane ca te mātrajñatāye bhavitavyaṃ / pūrvarātrāpararātraṃ jāgarikāyogam anuyuktena bhavitavyaṃ / ārabdhavīryeṇa te bhavitavyaṃ / sthānacaṃkramaniṣadyāyogam anuyuktena te viharitavyaṃ / api mānsaśoṇitaṃ te putra parityajitavyaṃ / na caiva buddhaprajñaptiśikṣāpadaṃ atikramitavyaṃ / prajñaptaṃ ca te putra bhagavato śikṣāpadaṃ paripūrṇṇaṃ dhārayitavyaṃ / api jīvitahetor api te putra aṇvetavyaṃ / aprāptasya nirvāṇasya prāptaye susaṃvṛtena ca te putra bhavitavyaṃ // tat kasya hetoḥ // āgacchanti hi putra strīmahallikā prāsādikā darśanīyā bhagavato pādavandīyo teṣāṃ te putra mātṛsaṃjñā upasthāpayitavyā / āgacchanti putra strīkumārīyo prāsādikā darśanīyā ābharaṇabharitā tatra te putra cchando na karaṇīyo api tu te

Like what you read? Consider supporting this website: