Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.264

atha khalu bhagavāṃ rāhulam āmantrayati // nivartāhi rāhula yathā te ayyako āṇapeti tathā karohi // rāhulaḥ dāni bhagavato cīvarakoṇakā osṛṣṭo //
___yaśodharāye dāni rāhulaṃ haste gṛhītvā antaḥpuraṃ praveśito utsaṃgena gṛhītvā niṣaṇṇā āha // putra rāhula pravrajāhi durabhisaṃbhuṇaṃ nāma dāni putra manyasi / edṛśāni kāśikasūkṣmāṇi vastrāṇi dhāretavyāni yathā iha rājakule edṛśāhi mahārhāhi śayyāhi śayitavyaṃ yatheha rājakule edṛśāni mṛṣṭāni bhojanāni bhoktavyāni yatheha rājakule / api tu putra rāhula pravrājikena bhūmyāṃ tṛṇasaṃstarike śayitavyaṃ vṛkṣamūle śeyyāsanaṃ caṇḍālapukkasakulāni piṇḍāya gantavyaṃ kruḍḍhaprasannānāṃ mukhaṃ nirīkṣitavyaṃ api śvasamānaṃ pi ucchiṣṭaṃ bhojanaṃ bhoktavyaṃ / api kumbhavāsīye śmaśānā ujjhitacoḍakā sāhartavyā araṇyāyatanehi vihartavyaṃ / tatra bhairavāṇi śabdāni śrūyanti sayyathīdaṃ siṃhaśabdā pi vyāghraśabdā pi bheruṇḍakaśabdā pi / tvaṃ ca putra rāhula sukumāro sukhocito rājakule saṃvṛddho tvaṃ ca putra saṃmarjitako vīṇāvaṃśapaṇavamadhurāṃ śabdāṃ śruṇamāṇo kathaṃ te ratir bhaviṣyati taṃ kuhaṃ nāma saṃbhuṇiṣyasi // tatra sādhu putra rāhula iha antaḥpure paṃcahi kāmaguṇehi krīḍāhi pravicārayāhi kiṃ cānena prāvrājyena // rāhula āha // ambe na so mama pitā mahārājakule saṃvṛddho // yaśodharā āha // evam idaṃ // rāhula āha // ambe yo kocit samyagvadamāno vade so sukumāro paramasukumāro ti tat so yo me pitā

Like what you read? Consider supporting this website: