Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.263

taṃ ravaṃ śrutvā bhīto pṛcchati // kasyaiṣa pāpako śabdaḥ mahato janakāyasya nirghoṣā yādṛśo sarvārthasiddhe abhiniṣkrānte // tataḥ aparehi ākhyātaṃ // deva rāhulakumāro bhagavataś cīvarakoṇake saṃśliṣṭo aham api pravrajiṣyāmīti // rājā dāni śuddhodano utkaṇṭhito utkaṇṭhaṃ utsṛjati rājavaṃśe // rājā dāni śuddhodano praruṇḍo yadā rājā praruṇḍo tadā sarvaṃ śākyamaṇḍalaṃ praruṇḍaṃ / evaṃ dāni abhyantarato vāhyato ca ekorodanaṃ vartati // rājā śuddhodano roditvā aśrūṇi parimārjayanto yena bhagavāns tenopasaṃkramitvā bhagavataḥ pādau vanditvā ekāsam uttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpayitvā yena bhagavāns tenāṃjaliṃ praṇāmayitvā bhagavantam etad avocat* // paryāptaṃ yaṃ bhagavāṃ cakravartirājyam avahāya mahāntaṃ ca . . . . eko abhiniṣkrānto tat sādhu bhagavaṃ rāhulakumāraṃ anujānāhi yaṃ na pravrajiṣyati ayaṃ rājavaṃśo udviddhiṣyati // bhagavān āha // caramabhaviko mahārāja eṣo satvo kṛtādhikāro vāsitavāsano anyehi buddhehi abhavyo eṣo gṛhakalatramadhyāvasituṃ / etehi eva skaṃdhehi parinirvāpayitavyaṃ // rājāpi śuddhodano śrāddhaprasaṃno śraddadhāti bhagavato āha ca // yato bhagavān abhiniṣkrānto tato ekehi asmābhi na śakṣitaṃ kiṃcid rāhulasya adhikāraṃ kartuṃ na jātakarmāpi na jaṭākaraṇakarmāpi na kuṇḍalavardhanaṃ / yadā bhagavaṃ rāhulena atyavaśyaṃ pravrajitavyaṃ tat sādhu bhagavāṃ āgametu sapta divasāni saptame divase abhiniṣkramaṇaṃ kariṣyati tam eva se bhaviṣyati jātikarma tam eva cūḍākaraṇaṃ tam eva kuṇḍalavardhanaṃ tam eva abhiniṣkramaṇaṃ //

Like what you read? Consider supporting this website: