Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.231

vyākārṣīt* // bandhumas tathāgata ānandāriṣṭaṃ tathāgataṃ vyākārṣīt* // ariṣṭas tathāgata ānanda vijitāviṃ tathāgataṃ vyākārṣīt* // vijitāvī tathāgata ānanda krakucchandaṃ tathāgataṃ vyākārṣīt* // krakucchandas tathāgato ānandāsamasamaṃ tathāgataṃ vyākārṣīt* // asamasamas tathāgata ānanda prabhaṃkaraṃ tathāgataṃ vyākārṣīt* // prabhaṃkaras tathāgata ānanda oghajaṃ tathāgataṃ vyākārṣīt* // oghajas tathāgato ānanda mahābalaṃ tathāgataṃ vyākārṣīt* // mahābalas tathāgata ānanda sujātaṃ tathāgataṃ vyākārṣīt* // sujātas tathāgata ānanda pāraṃgataṃ tathāgataṃ vyākārṣīt* // pāraṃgatas tathāgata ānanda mahāprasādaṃ tathāgataṃ vyākārṣīt* // mahāprasādas tathāgata ānanda sukhendriyaṃ tathāgataṃ vyākārṣīt* // sukhendriyas tathāgata ānanda nakṣatrarājaṃ tathāgataṃ vyākārṣīt* // nakṣatrarājas tathāgata ānanda śatapuṣpaṃ tathāgataṃ vyākārṣīt* // śatapuṣpas tathāgata ānanda virajaṃ tathāgataṃ vyākārṣīt* // virajas tathāgata ānanda brahmasvaraṃ tathāgataṃ vyākārṣīt* // brahmasvaras tathāgata ānanda śirasāhvayaṃ tathāgataṃ vyākārṣīt* //
___śirasāhvaye khu ānanda tathāgate puṣpāvatī nāma rājadhānī abhūṣī dvādaśa yojanāni āyāmena purastimena paścimena ca sapta yojanāni vistāreṇa dakṣiṇenottareṇa ca saptahi prākārehi parikṣiptā sauvarṇehi sauvarṇacchadanehi saptahi tālapaṅktīhi parikṣiptā citrā darśanīyā saptahi varṇehi pūrvavad yāvat suvarṇasya tālaskandhasya rūpyamayā patrā phalā ca // teṣāṃ khalu punar ānanda tālaskandhānāṃ vāteritānāṃ vātasaṃghaṭṭitānāṃ valgu manojñaḥ ghoṣo niścarati // ye punar ānanda

Like what you read? Consider supporting this website: