Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.230

puraskṛto śramaṇagaṇasya nāyako
so prāviśe indratapanāṃ sunirmitāṃ //
indradhvajo ānanda tathāgato'rhaṃ samyaksaṃbuddho mahādhvajaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ vyākārṣīt* // mahādhvajo ānanda tathāgato rhaṃ samyaksaṃbuddhaḥ dhvajottamaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ vyākārṣīt* // dhvajottamo ānanda tathāgato rhaṃ samyaksaṃbuddho dhvajaruciraṃ tathāgataṃ vyākārṣīt* // dhvajaruciro ānanda tathāgato rhaṃ samyaksaṃbuddho dhvajaketuṃ tathāgataṃ vyākārṣīt* // dhvajaketur ānanda tathāgato ketudhvajaṃ tathāgataṃ vyākārṣīt* // ketudhvajo ānanda tathāgato rhaṃ samyaksaṃbuddhaḥ dhvajadhvajaṃ tathāgataḥ vyākārṣīt* // dhvajadhvaja ānanda tathāgataḥ dhvajamaparājitaṃ tathāgataṃ vyākārṣīt* // dhvajamaparājita ānanda tathāgato aparājitaṃ tathāgataṃ vyākārṣīt* // aparājito ānanda tathāgato supratāpaṃ tathāgataṃ vyākārṣīt* // supratāpa ānanda tathāgataḥ pradīpaṃ tathāgataṃ vyākārṣīt* // pradīpo ānanda tathāgato supratiṣṭhitaṃ tathāgataṃ vyākārṣīt* // supratiṣṭhito ānanda tathāgato nāgamuniṃ tathāgataṃ vyākārṣīt* // nāgamunir ānaṃda tathāgato mahāmuniṃ tathāgataṃ vyākārṣīt* // mahāmunir ānaṃda tathāgato munipravaraṃ tathāgataṃ vyākārṣīt* // munipravara ānanda tathāgataḥ saṃvṛtaskandhaṃ tathāgataṃ vyākārṣīt* // saṃvṛtaskandha ānanda tathāgato baṃdhumaṃ tathāgataṃ

Like what you read? Consider supporting this website: