Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.225

viharanti ujjucittā mṛducittā karmaṇīyasamāhitacittā maitracittā dāntacittā śāntacittā muktacittā śuddhacittā vimalacittā pāṇḍucittā prabhāsvaracittā vinīvaraṇacittā ṛjucittā sthitacittā supratiṣṭhitacittā asaṃgacittā asaktacittā aduṣṭacittā amūḍhacittā pṛthivīsamacittā āposamacittā tejosamacittā vāyusamacittā kāciliṃdikamṛdusparśopamacittā indrakīlopamacittā suvimuktacittā suvimuktaprajñā utkṣiptaparikhā āveṭhitaprākārā nirargaḍā āryadharmadhvajāgramaṇottamā brāhmaṇottamā kṣatriyā snātakā vedapāragā satyavādino arthavādino nyāyavādino aviparītavādino avitathavādino ananyathāvādino (tasmāt tathāgato ananyathāvādīti vuccati) //
___tatra khalu bhagavān āyuṣmantam ānandam āmantrayati // ekapiṇḍapātreṇāhaṃ ānanda traimāsaṃ niṣīdiṣyaṃ purimakānāṃ tathāgatānāṃ arhatāṃ samyaksaṃbuddhānāṃ vihārehi vihariṣyaṃ me kathaṃcid upasaṃkramitavyaṃ anyena // sādhu bhagavann iti āyuṣmān ānando bhagavataḥ pratyaśroṣīt* // atha khalu bhagavān traimāsaṃ niṣīdet* ekapiṇḍapātreṇa purimakānān tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ vihārehi viharanto //
___atha khalu bhagavāṃ traimāsasyātyayena sāyāhnasamaye pratisaṃlayanā vyutthāya vihārāto nirgamya paryaṃke niṣīdet* // adrākṣīt khalu āyuṣmān ānando kuṭīpracchadanāyāṃ paryaṃke niṣaṇṇaṃ bhagavantaṃ dṛṣṭvā ca punaḥ yena bhagavāns tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekānte niṣīdi / ekānte niṣaṇṇo bhagavantam etad avocat* // upaśāntapraṇītāni bhagavata indriyāṇi pariśuddho chavivarṇo śubhajāto mukhavarṇo / atha khalu bhagavāṃ praṇītehi vihārehi viharanto // evam ukte bhagavān ānandam etad avocat* // evametaṃ ānanda ākāṃkṣamāṇo ānanda tathāgataḥ ekapiṇḍapātreṇa kalpaṃ

Like what you read? Consider supporting this website: