Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.219

jīvitavyaṃ gamanīyaḥ saṃparāyo nāsti jātasyāmaraṇaṃ tasmāj jñātavyaṃ prāptavyaṃ boddhavyaṃ kartavyaṃ kuśalaṃ caritavyaṃ brahmacaryaṃ na ca kiṃcil loke pāpaṃ karaṇīyaṃ // evam ukte paṃcaśikha te ṣaḍ rājāno mahāgovindaṃ brāhmaṇam etad uvācat* // tena hi mahāgovinda pratipālehi sapta varṣāṇi yāvad vayaṃ svakasvakehi rājyehi putrabhrātṛkāṃ sthāpayitvā āgamiṣyāma ca bhavato mahāgovindasya gatir bhaviṣyati cāsmākam api gatir bhaviṣyati // evam ukte paṃcaśikha mahāgovindo brāhmaṇas tāṃ ṣaḍ rājāṃ etad avocat* // aticiraṃ khalv etaṃ bhavatāṃ yam idaṃ sapta varṣāṇi pravrajiṣyāmy ahaṃ agārasthānagāriyaṃ // tat kasya hetoḥ // śrutaṃ hi mayā mahābrahmaṇaḥ saṃmukhād āmagandhaṃ bhāṣamāṇasya taṃ na śakyaṃ . . . . . pāpaṃ karma karaṇīyaṃ // evam ukte paṃcaśikha te ṣaḍ rājāno mahāgovindaṃ brāhmaṇam etad avocat* // tena hi tvaṃ mahāgovinda pratipālehi ṣaḍ varṣāṇi / evaṃ peyālaṃ paṃca varṣāṇi catvāri varṣāṇi trīṇi varṣāṇi dvivarṣāṇi ekavarṣaṃ / saptamāsāni pratipālehi yāvad vayaṃ mahāgovinda svakasvakehi rājyehi putrabhrātṛkāṃ sthāpayitvā āgamiṣyāmaḥ ca bhavato govindasya gatir bhaviṣyati cāsmākaṃ pi gatir bhaviṣyati // evam ukte paṃcaśikha mahāgovindaḥ brāhmaṇas tāṃ ṣaḍ rājāṃ etad avocat* // aticiraṃ khalv etaṃ bhavanto yam idaṃ sapta māsā pravrajiṣyāmy ahaṃ agārasyānagāriyaṃ // tat kasya hetoḥ // śrutaṃ mayā mahābrahmaṇaḥ saṃmukhād āmagandhāṃ bhāṣamāṇasya taṃ na śakyaṃ . . . . pāpaṃ karaṇīyaṃ // evam ukte paṃcaśikha te ṣaḍ rājāno mahāgovindaṃ brāhmaṇaṃ etad avocat* // tena

Like what you read? Consider supporting this website: