Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.218

mahāgovindo brāhmaṇo ṣaḍ rājāṃ etad avocat* // saṃvidyanti khalu bhavanto asmākam api prabhūtā mānuṣyakā bhogā dhārmikā dharmalabdhā dhārmikena balenābhisāhṛtā abhisamūḍhā tān api cāhaṃ apahāyāgārasyānagāriyaṃ pravrajiṣyaṃ // tat kasya hetoḥ // śrutaṃ hi mahābrahmaṇaḥ saṃmukhād āmagandhaṃ bhāṣamāṇasya / taṃ na śakyaṃ agāram adhyāvasatā ekāntasaṃlikhitaṃ ekāntānavadyaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ carituṃ alpakaṃ jīvitavyaṃ gamanīyaṃ sāṃparāyaṃ nāsti jātasyāmaraṇaṃ tasmāj jñātavyaṃ prāptavyaṃ boddhavyaṃ kartavyaṃ kuśalaṃ caritavyaṃ brahmacaryaṃ na kiṃcil loke pāpaṃ karaṇīyaṃ // atha khalu paṃcaśikha teṣāṃ ṣaṇṇāṃ rājñām etad abhūṣi // brāhmaṇā hi nāma ete strīlubdhā bhavanti / yaṃ nūnaṃ vayaṃ mahāgovindaṃ brāhmaṇaṃ strībhir upanimantrayema // atha khalu paṃcaśikha ṣaḍ rājāno mahāgovindaṃ brāhmaṇaṃ strībhir upanimantrensuḥ // saṃvidyanti bho mahāgovinda imeṣu ṣaṭsu rājyeṣu prabhūtā striyaḥ prāsādikā darśanīyā akṣudrāvakāśā paramayā śubhavarṇapuṣkalatayā samanvāgatā tataḥ bhavāṃ mahāgovindo striyaḥ ādiyatu bhavāṃ govinda agārasyānagāriyaṃ pravrajatu // evam ukte paṃcaśikha mahāgovindo brāhmaṇo tāṃ ṣaḍ rājāṃ etad avocat* // saṃvidyanti khalu bhavanto asmākam api catvāriṃśat sadṛśīyo bhāryā prāsādikā darśanīyā akṣudrāvakāśā paramayā śubhavarṇapuṣkalatayā samanvāgatā pi cāham apahāya agārasyānagāriyaṃ pravrajiṣyaṃ // tat kasya hetoḥ // śrutaṃ hi brahmaṇo saṃmukhād āmagandhaṃ bhāṣamāṇasya / taṃ na śakyam agāram adhyāvasatā ekāntasaṃlikhitaṃ ekāntānavadyaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ carituṃ alpakaṃ

Like what you read? Consider supporting this website: