Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.217

eṣa mārgo brahmapure eṣa mārgaḥ sanātanaḥ /
saddharmavidbhir ākhyāto brahmalokopapattaye //
aśroṣīt khalu paṃcaśikha te ṣaḍ rājāno mahāgovindo brāhmaṇo agārasyānagāriyaṃ pravrajiṣyatīti / te kṣipram eva saṃnipatensuḥ // atha khalu paṃcaśikha mahāgovindo brāhmaṇo yena te ṣaḍ rājānas tenopasaṃkramitvā tāṃ ṣaḍ rājāṃ etad avocat* // pentu bhavanto entu bhavanto anyaṃ dāni ācāryaṃ paryeṣatha yo vo svakasvakeṣu rājyeṣu arthārthāni samanuśāsiṣyati // tat kasya hetoḥ // pravrajiṣyāmy ahaṃ agārasyānagāriyaṃ // śrutaṃ hi mayā mahābrahmaṇo saṃmukhād āmagandhaṃ bhāṣamāṇasya / taṃ na śakyaṃ agāram adhyāvasatā ekāntasaṃlikhitam ekāntānavadyaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ carituṃ alpaṃ jīvitavyaṃ gamanīyo saṃparāyo nāsti jātasyāmaraṇaṃ tasmād* jñātavyaṃ prāptavyaṃ boddhavyaṃ kuśalaṃ caritavyaṃ brahmacaryaṃ na ca kiṃcil loke pāpaṃ karma kartavyaṃ //
___atha khalu paṃcaśikha teṣāṃ ṣaṇṇāṃ rājñām etad abhūṣi // brāhmaṇā hi nāmaite bhogalubdhā bhavanti / yaṃ nūnaṃ vayaṃ mahāgovindaṃ brāhmaṇaṃ bhogehi upanimantrayema // atha khalu paṃcaśikha te ṣaḍ rājāno mahāgovindaṃ brāhmaṇaṃ bhogehi upanimantrensuḥ // saṃvidyanti mo mahāgovinda imeṣu ṣaṭsu rājyeṣu prabhūtā mānuṣyakā bhogā dhārmikā dharmalabdhā dhārmikena balena abhisāhṛtā abhisamūḍhā tato bhavāṃ mahāgovindo dhanam ādiyatu bhavāṃ mahāgovinda agārasyānagāriyaṃ pravrajatu // evam ukte paṃcaśikha

Like what you read? Consider supporting this website: