Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.210

mahābrahmāṇaṃ na punar ahaṃ mahābrahmaṇā sārdhaṃ vijñeyaṃ mantriya mantriya arthārthāni samanuśāsāmi // na khalu punar me tat sādhu na pratirūpaṃ yam ahaṃ abhūtaṃ asantaṃ varṇaṃ adhivāsayeyaṃ // śrutaṃ khalu punar me taṃ paurāṇānām ācāryāṇāṃ pravayānāṃ jīrṇānāṃ vṛddhānāṃ mahallakānāṃ adhvagatavayam anuprāptānāṃ saṃmukhādbhāṣamāṇānāṃ / yo catvāri vārṣikāṃ māsāṃ pratisaṃlīno karuṇaṃ dhyānaṃ dhyāyati taṃ sākṣāt* mahābrahmā upasaṃkramati yaś cāsyārtho abhipreto bhavati taṃ vāsya pṛcchitena visarjiyati / yaṃ nūnāhaṃ catvāri vārṣikāni māsāni pratisaṃlīnaḥ karuṇaṃ dhyānaṃ dhyāyeyaṃ sace taṃ bhagavāṃ reṇu anujānāti // evam ukte bhavanto reṇurājā mahāgovindaṃ brāhmaṇam etad uvāca // tena hi bho mahāgovinda sukhībhava yasya va kālaṃ manyasīti //
___atha khalu bhavanto mahāgovindo catvāri vārṣikāṃ māsāṃ pratisaṃlīnaḥ karuṇaṃ dhyānaṃ dhyāye // atha khalu bhavanto mahāgovindo brāhmaṇo caturṇāṃ vārṣikānāṃ māsānāṃ atyayena tadaho poṣadheyaṃ caturdaśyāṃ paurṇamāsyāṃ śīrṣasnāto āhatavastraśucivastranivasto antarā ca vediṃ antarā cāgniṃ snātaśarīro paṭṭaśilāyāṃ ājyānulepanāyāṃ anantarahitāyāṃ agniṃ prajvāletvā śrāddhānāṃ gṛhe niṣīde uttarāmukho // atha khalu bhavanto nacirasyaiva uttarāto diśāto mahato ālokasya prādurbhāvo abhūṣi // adrākṣīt khalu bhavanto mahāgovindo uttarāto diśāto mahato ālokasya prādurbhāvaṃ dṛṣṭvā ca punar āścaryādbhutaṃ saṃvignaromahṛṣṭajāto abhūṣi yathāpīdaṃ adṛṣṭapūrvaṃ dṛśyate // atha khalu bhavanto mahābrahmā nacirasyaiva uttarāto diśāto vaihāyasam āgatvā mahāgovindasya brāhmaṇasyoparivaihāyasam antarīkṣe asthāsi // adrākṣīt khalu mahāgovindo brāhmaṇo ūrdhvaṃ ullokento mahābrahmāṇaṃ uparivaihāyasam

Like what you read? Consider supporting this website: