Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.208

smarati bhavāṃ reṇu taṃ vacanaṃ // evam ukta bhavanto reṇurājā tāṃ ṣaṭ kṣatriyān etad avocat* // smarāmy ahaṃ bhavanto taṃ vacanaṃ / atha ko pi dānim imāṃ mahāpṛthivīṃ saptadhā bhājayiṣyati // evam ukte bhavanto ṣaṭ kṣatriyā reṇuṃ rājānam etad uvāca // atha ko hi dāni bho reṇu tena bhagavatā mahāgovindena anyo paṇḍitataro vyaktataro ya imāṃ mahāpṛthivīṃ saptadhā bhājayiṣyati // atha khalu bhavanto reṇurājā anyataraṃ puruṣam āmantrayati // ehi tvaṃ bho puruṣa yena mahāgovindo brāhmaṇas tenopasaṃkramitvā mahāgovindaṃ brāhmaṇaṃ evaṃ vadehi / rājā reṇur bhagavantaṃ mahāgovindam āmantrayati // sādhu mahārājeti sa puruṣo reṇusya rājñaḥ pratiśrutvā yena mahāgovindo brāhmaṇas tenopasaṃkramitvā mahāgovindaṃ brāhmaṇam etad uvāca // rājā reṇur bhagavantaṃ mahāgovindaṃ āmantrayati / upasaṃkramatu bhavāṃ mahāgovindo yena rājā reṇuḥ // sādhūti mahāgovindo brāhmaṇaḥ tasya puruṣasya pratiśrutvā yena reṇurājā tenopasaṃkramitvā reṇunā rājñā saha saṃmodanīyāṃ kathāṃ saṃmodayitvā sārāyaṇīyāṃ kathāṃ vyatisārayitvā ekānte niṣīdi // ekānte niṣaṇṇo mahāgovindo brāhmaṇo reṇuṃ rājānam etad uvāca // imā bhavanto mahāpṛthivī saptarājyavistīrṇā //
dakṣiṇena saṃkṣiptā śakaṭamukhasaṃsthitaṃ /
aṇḍamadhyamaṃ reṇusya rājñaḥ āsi ataḥ puraṃ //
kaliṃgānāṃ ca asmakānāṃ yo . . . . . . . /
māhiṣmatī ca . . . . . sauvīrāṇāṃ ca rorukaṃ //

Like what you read? Consider supporting this website: