Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.199

utpadyensuḥ sardhaṃ ca deśayensuḥ hitam asyād devānāṃ hitaṃ manuṣyāṇāṃ hāyensuḥ āsurā kāyā divyā kāyā abhivardhayensuḥ // tatra ca bhagavaṃ eke devaputrā evam āhansuḥ // dullabho māriṣa caturṇā tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ loke prādurbhāvaḥ / aho punar mārṣa trayas tathāgatā arhantaḥ samyaksaṃbuddhā loke utpadyensuḥ dharmaṃ ca deśayensuḥ hitam asyād devānāṃ hitaṃ manuṣyāṇāṃ ca hāyensuḥ āsurā kāyā divyā kāyā abhivardhayensuḥ // tatra bhagavan* eke devaputrā evam āhansuḥ // dullabho māriṣa trayāṇāṃ tathāgatānāṃ arhatāṃ samyaksaṃbuddhānāṃ loke prādurbhāvaḥ / aho punar mārṣa duve tathāgatā arhantaḥ samyaksaṃbuddhā loke utpadyensuḥ dharmaṃ ca deśayensuḥ hitam eva syād devānāṃ hitaṃ manuṣyāṇāṃ hāyensuḥ āsurā kāyā divyā kāyā abhivardhensuḥ // evam ukte bhagavaṃ śakro devānām indras trayastriṃśakāṃ devān āmantrayati // asthānaṃ khalv etaṃ māriṣa anavakāśaṃ yad ekakāle dvau tathāgatā arhantaḥ samyaksaṃbuddhā loke utpadyensuḥ dharmaṃ deśayensuḥ // evam ukte trayastriṃśā devāḥ tuṣṭā hṛṣṭā abhūnsuḥ āttamanāḥ pramuditā prītisaumanasyajātāḥ //
___atha khalu bhagavaṃ śakro devānām indras trāyastriṃśakāṃ devāṃ tuṣṭāṃ hṛṣṭāṃ āttamanāṃ pramuditāṃ prītisaumanasyajātāṃ viditvā āmantrayati // saced dhi yūyaṃ māriṣa tasya

Like what you read? Consider supporting this website: