Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.198

bhagavato prativedem ahaṃ bhadanta bhagavato yaṃ mayā trayastriṃśānāṃ devānāṃ śakrasya ca devānām indrasya mahābrahmaṇo ca sudharmāyāṃ devasabhāyāṃ sanniṣaṇṇānāṃ saṃmukhāc chrutaṃ saṃmukhāt pratigṛhītaṃ bhāṣamāṇānāṃ // evam ukte paṃcaśikhaṃ gaṃdharvaputraṃ bhagavān etad uvāca // ārocehi me tvaṃ paṃcaśikha prativedehi me tvaṃ paṃcaśikha yaṃ tvayā trayastriṃśānāṃ devānāṃ śakrasya ca devānām indrasya mahābrahmaṇo ca saṃmukhāc chrutaṃ saṃmukhāt pratigṛhītaṃ bhāṣamāṇānāṃ // evam ukte paṃcaśikho gaṃdharvaputro bhagavaṃtam etad avocat* // ekam idaṃ bhagavan samayaṃ trayastriṃśā devā śakro ca devānām indro mahābrahmā ca sudharmāyāṃ devasabhāyāṃ sanniṣaṇṇā abhūnsuḥ saṃnipatitā kenacid eva devānāṃ kariṇīyena // tatra ca bhagavaṃ eke devaputrā paścād upapannā samānā anyāṃ pūrvopapannaṃ devaputrāṃ divyehi paṃcahi sthānehi abhibhavanti āyuṣāpi balenāpi yaśenāpi śriyāpi parivāreṇāpi // eke devaputrā evam āhaṃsuḥ // imaṃ tāvat* māriṣa paśyatha paścād upapannā anyāṃ pūrvopapannāṃ devaputrāṃ divyehi paṃcahi sthānehi abhibhavanti āyuṣāpi balenāpi yaśenāpi śriyāpi parivāreṇāpi // tatra bhagavaṃ eke devaputrā evam āhansuḥ // ete khalu māriṣa bhagavato śrāvakā bhavanti / brahmacaryaṃ caritvā kāyasya bhedāt paraṃ maraṇāt sugatiṃ svargaṃ trāyastriṃśe devanikāye upapannās te / ete paścād upapannā anyāṃ pūrvopapannāṃ devaputrāṃ divyehi paṃcahi sthānehi atīva śobhanti āyuṣāpi [varṇenāpi] balenāpi yaśenāpi śriyāpi parivāreṇāpi // tatra bhagavan* eketrādevapu evam āhansuḥ // aho puna māriṣa catvāras tathāgatā arhantaḥ samyaksaṃbuddhā loke

Like what you read? Consider supporting this website: