Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.193

upako māṇavako ardharājyam apahāya kāmeṣu ādīnavaṃ dṛṣṭvā ṛṣipravrajyāṃ pravrajito so ca paṃcāhijño mahābhāgo ṛṣi saṃvṛtto ahaṃ ca kāmeṣu pramatto / so haṃ tasya upakasya māṇavakasya spṛhayanto abhīkṣṇaṃ etāṃ gāthāṃ bhāṣāmi // so dāni gaṃgapālo rājño śrutvā antaḥpuraṃ praviśitvā antaḥpurikān āśvāseti // tasya utkaṇṭhatha na rājā pravrajiṣyati / tasya upakasya māṇavakasya spṛhayanto rājā abhīkṣṇaṃ etāṃ gāthāṃ bhāṣati // idānīṃ antaḥpurikā hṛṣṭā tuṣṭā āttamanā hiraṇyasya suvarṇasya ca vastrābharaṇānāṃ ca mahāntaṃ rāśiṃ kṛtvā gaṃgapālam āhansuḥ // gaṃgapāla idan te abhicchādaṃ bhavatūti // tasya dāni gaṃgapālasya etad abhūṣi // so ca nāma upako māṇavako āḍhyo gṛham apahāya pravrajitaḥ kiṃ punar mayā na pravrajitavyaṃ bhaveya / yaṃ nūnāhaṃ pi pravrajeyaṃ kiṃ me pareṣāṃ cittena kāryaṃ // so dāni antaḥpurikā āha // alaṃ me tena hariṇyasuvarṇena ahaṃ pi pravrajiṣyāmi // so dāni brahmadattasya upasaṃkramitvā āha // deva anujānāhi me pravrajiṣyāmi iti // rājā āha // kasya santike pravrajiṣyasi // so āha // upakasya ṛṣisya santike pravrajiṣyāmi // rājā āha // anujānāmi pravrajāhīti //
___so dāni gaṃgapālo upakasyāśramaṃ gatvā pravrajito // tenāpi pūrvarātrāpararātraṃ jāgarikāyogam anuyuktena viharantena yujyantena ghaṭantena vyāyamantena catvāri dhyānāni niṣpāditāni paṃcābhijñā sākṣīkṛtā candramaṇḍalasūryamaṇḍalaparimārjako ṛṣi saṃvṛtto // aśroṣīd bhikṣavo rājā brahmadatto sarve te trayo ṛṣayo paṃcābhijñā saṃvṛttā te maharddhikā mahānubhāvā / tasya dāni teṣāṃ ṛṣīṇāṃ darśanakāmatā

Like what you read? Consider supporting this website: