Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.191

varteti // atha khalu rājā brahmadatto upakasya māṇavakasya spṛhayanto abhīkṣṇaṃ imāṃ gāthāṃ bhāṣati //
alpasya imaṃ mahāvipāko
upako adhyagame mahāntam arthaṃ /
sulabdha lābhā khalu māṇavasya
yo pravraje kāmaratiṃ prahāya //
rājño brahmadattasya antaḥpurikā punarpunaḥ imāṃ gāthāṃ rājño brahmadattasya sakāśāto śṛṇvanti na cāsyārthaṃ vijānanti // tasya dāni rājño brahmadattasya gaṃgapālo nāma kalpako / rājño brahmadattasya sa viśvasto yathāsukhaṃ antaḥpuraṃ praviśati upasthānakaro // so dāni rājñā brahmadattena uktaḥ // gaṃgapālaka keśaśmaśruṃ me karohīti // evaṃ vaditvā osupto // tena tasya śayitasya keśaśmaśru kṛtaṃ rājāpi vibuddhitvā āha // gaṃgapāla āgaccha karohi me keśakarmaṃ // gaṃgapālo āha // kṛtaṃ te deva keśaśmaśruṃ śayitasya // so dāni gaṃgapālo ādarśakaṃ gṛhya rājño brahmadattasya allīno nidhyāyatu devo ti / rājā ādarśakena keśaśmaśru nidhyāyanto gaṃgapālasya kalpakasya prīto saṃvṛtto // rājā āha // gaṃgapāla tuṣṭo smi tava etena śilpena abhirāddho grāmavareṇa pravareṇa pravāremi gṛhṇa grāmaṃ sayadi icchasi // so dāni āha // yāvat saṃmantremi tato devasya sakāśāto grāmavaraṃ graheṣyāmīti // so dāni gaṃgapālo rājño brahmadattasya antaḥpurikānāṃ ācikṣati // adya mayā rājā brahmadatto śilpena ārādhito grāmavareṇa cāhaṃ pravārito gṛhṇāmi grāmavaran ti //

Like what you read? Consider supporting this website: