Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.182

rājāpi śuddhodano teṣāṃ pāriṣadyāmātyānām āha // bhavanto āryasya upālisya hīnajātyena samudācaratha / anyāsya purimā jāti anyā etarahiṃ śramaṇasya rāja-ṛddhi na eṣa bhūyo hīnajātyo ti vaktavyaḥ //
___bhikṣū bhagavantam āhansuḥ // paśyatha bhagavaṃ katham āyuṣmato upālisya hīnajātyasya bhagavantam āgamya sarājikāya pariṣāya pādā vanditā // bhagavān āha // na bhikṣava etarahim eva etasya upālisya hīnajātyasya mamāgamya sarājikāya pariṣāya pādā vanditā anyadāpi etasya upālisya hīnajātyasya mamāgamya sarājikāya pariṣāya pādā vanditā // bhikṣa bhagavantam āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrvaṃ bhikṣavo atīte dhvani nagare vārāṇasyāṃ kāśijanapade dve daridrā dārakā kulmāṣapuṭakāni bhaktaṃ gṛhya kāṣṭhahārakā gacchanti pratyekabuddho ca vārāṇasīṃ piṇḍāya praviśati prāsādikena īryāpathena abhikrāntapratikrāntena ālokitavilokitena saṃmiṃjitaprasāritasaṃghāṭī pātracīvaradhāraṇena nāgo pi viya kāritakāraṇo antargatehi indriyehi antargatena mānasena sthitena dharmatāprāptena smṛtaḥ saṃprajāno samāhito ekāgracitto saṃvṛtendriyo avikṣiptadṛṣṭī // te khu taṃ dṛṣṭvā prasādam upasaṃkramanti // te dāni prasannacittā anyonyaṃ evam āhansuḥ // ye kecid dārakā rucchavṛttikā aśanavasanaviprahīnā manuṣyadurgatā manuṣyakṛpaṇā manuṣyavarākā yathā vayaṃ cānye ca sarve edṛśeṣu dvipādakeṣu puṇyakṣetreṣu kuśalamūlāni na kṛtvā ye kecit punar

Like what you read? Consider supporting this website: