Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.177

āsati // śukrodanasya putrā nandano ca nandiko ca ete abhiniṣkramanti / apare ca duve putrā gṛhe sthitā // amṛtodanasya putrā anuruddho ca mahānāmo ca bhaṭṭiko ca // anuruddho ca mahānāmena pṛcchīyati / kiṃ tvaṃ pravrajiṣyasi gṛhakāryaṃ cintayiṣyasīti // so anuruddho puṇyavanto na pṛcchati kiṃ gṛham adhyāvasantena karaṇīyaṃ kiṃ pravrajitena karaṇīyaṃ puṇyavanto niṣpuruṣeṇa nāṭakena krīḍanto āsati paṃcahi kāmaguṇehi samarpito samaṃgībhūto / tasya astamite āditye sahasraṃ dīpavṛkṣāṇi niśi pradīpyanti / mohanasya jijñāsanārthaṃ ekūnaṃ dīpavṛkṣasahasraṃ pradīpāpitaṃ / tasya dāni tāva viśuddhaṃ mānsacakṣuṃ yaṃ taṃ ekūnaṃ dīpavṛkṣasahasraṃ tasya citte nāsti saṃpūrṇaṃ dīpavṛkṣasahasran ti / tasya dāsaparivāro sarvo vismito / aho pariśuddhaṃ kumārasya cakṣuṃ ti / yatra nāma dīpavṛkṣasahasrāto ekena dīpena ūnaṃ aviśuddhāni dīpāni saṃjānāti //
___so dāni taṃ jyeṣṭhabhrātaraṃ mahānāmaṃ pṛcchati // kiṃ gṛham adhyāvasantena karaṇīyaṃ kiṃ pravrajitvā karaṇīyan ti // so naṃ āha // gṛham adhyāvasantena kalyato evotthitena rājño sukharātrī dātavyā śākyamahattarakānām api sukharātrī dātavyā ye pi kāntā te pi avaloketavyā kālagatānāṃ pi mṛtakaraṇīyehi sthātavyaṃ gṛhajanā veṣṭetavyā dāsīdāsakarmakarapauruṣeyā veṣṭetavyā bhojanācchādanena sarvehi ca utsavehi samanvāharitavyā vyayakarmena utsavikena pārivyayikena ca hastyaśva-ajagaveḍakāni

Like what you read? Consider supporting this website: