Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.176

___rājā dāni śuddhodanaḥ śākyāṃ saṃnipātayitvā āha // bhavanto yadi na kumāro sarvārthasiddho agārāto anagāriyaṃ pravrajito taṃ rājā cakravartī bhaveya bahūnāṃ rājānasahasrāṇāṃ īśvaro bhavanto pi sarve anuyātā bhavetha sace cakravartirājyam apahāya kṣatriyakulāto agārāto anagāraṃ pravrajito anuttarāṃ samyaksaṃbodhim abhisaṃbuddho so ca kṣatriyo brāhmaṇaparivāro va taṃ no anurūpaṃ bhavet* // te dāni śākyā āhansuḥ // āṇapetu devaḥ kiṃ kriyatūti // rājā śuddhodano āha // kulāto kulāto ekaḥ kṣatriyakumāro pravrajatu / yatra ekaḥ so ekaputrako pravrajatu / yatra duve bhrātaro tato eko pravrajatu / yatrāpi saṃbahulā bhrātaro tato pi eko pravrajatu // śalākāni cāretha kathaṃ yobhūyena śākyagaṇasya utpadyatu pravrajituṃ śākyakumārā // kulapuruṣakeṇa tatra śalākāni cārīyanti yobhūyena śākyagaṇasya utpadyati // yadā rājñā śuddhodanena āṇattaṃ pravrajantu śākyakumārā kulapuruṣakeṇa yo ca ekaputrako so mucyatu tatra dāni tena kulapuruṣakeṇa paṃca kumāraśatā abhiniṣkramanti pravrajyāya // rājño śuddhodanasya bhagavāṃ ca putro suṃdaranando ca / bhagavatā pravrajitena sundaranaṃdo muccati // śuklodanasya putrā ānaṃdo ca upadhāno ca devadatto ca / teṣāṃ devadatto abhiniṣkramati // ānando pi icchati pravrajituṃ mātāye mṛgīye śākyakanyāye nānujānīyati // so vaidehaṃ janapadaṃ gatvāna maunavratena

Like what you read? Consider supporting this website: