Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.175

___atha khalu candrasya vaidehasya rājño putro ca bhāgineyo ca candraṃ vaideharājam etad uvāca // kriyatu deva ṛṣisya daṇḍakarmaṃ kaukṛtyasya prativinodanārthaṃ ṛṣi kaukṛtyena kilamyatu // atha candrasya rājño etad abhūṣi // kīdṛśam ahaṃ sūryasya ṛṣisya daṇḍakarma kuryeyaṃ yena ṛṣi niḥkaukṛtyo bhaveya // atha khalu candro rājā aśokavanikāṃ siktasaṃmṛṣṭāṃ kārāpetvā praṇītaṃ ca āsanaṃ prajñaptaṃ khādyabhojyaṃ ca praveśayitvā rājārhāṇi modakāni vṛkṣaśākheṣu bandhāpetvā sūryaṃ ṛṣim etad uvāca // gaccha bhagavaṃ atra aśokavanikāyāṃ āsāhi yaṃ cātra khādyabhojyaṃ śayyāvidhānaṃ ca tato yathāsukhaṃ paribhogaṃ anujānāmi // atha khalu candro rājā sūryaṃ ṛṣim aśokavanikāyāṃ ṣaḍrātraṃ vāresi // atha candrasya rājño ṣaḍrātrātyayena etad abhūṣi // katham ahaṃ sūryam ṛṣiṃ niḥkaukṛtyaṃ kṛtvā visarjeyaṃ ti // tasyaitad abhūṣi // yaṃ nūnāhaṃ sarvabandhanapramokṣaṃ kārāpeyaṃ // kārāpesi khalu bhikṣavaḥ candro rājā saptame divase sarvabandhapramokṣaṃ / sūryo ca ṛṣi amātyehi ukto // gacchatha bhagavāṃ uddhṛtadaṇḍo ti / rājñā candreṇa sarvabandhanamokṣaṃ kārāpitaṃ // so dāni niṣkaukṛtyo punaḥ āśramapadaṃ gataḥ //
___bhagavān āha // syāt khalu bhiksavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena candro rājā / eṣa tadā rāhulabhadrakumāro abhūṣi // yaḥ sūryo ṛṣis tadā aham evābhūvaṃ // yat sūryo ṛṣi aśokavanikāyāṃ ṣaḍrātraṃ uparuddhaḥ tasya karmasya vipākena rāhulo kumāro ṣaḍvarṣāṇi garbhāvāsasthito abhūṣi //

_____rāhulabhadrasya pūrvayogaṃ //

Like what you read? Consider supporting this website: