Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.171

aparo ca pratyekabuddho vārāṇasīye nagare piṇḍāya caritvā vahirnagaraṃ nirdhāvati prāsādikena īryāyathena abhikrāntena pratikrāntena prāsādiko abhiprasannā ca devamanuṣyā // tasyā dārikāye pratyekabuddhaṃ dṛṣṭvā cittaprasādam uptannaṃ / prasannacittāya taṃ padmaṃ tasya pratyekabuddhasya dinnaṃ / pratyekabuddhenāpi anugrahārthaṃ pratigṛhītaṃ // dāni dārikā taṃ padmaṃ tasya pratyekabuddhasya haste atīva śobhamānaṃ paśyati svakaṃ ca hastaṃ kṣīṇitaṃ paśyati // tāye dāni bhūyo tasya pratyekabuddhasya sakāśāto taṃ padumaṃ yācitaṃ bhagavaṃ dehi me taṃ bhūyo padumaṃ ti // pratyekabuddhena taṃ padumaṃ bhūyo tasyā dārikāye dinnaṃ hanta bhadre ti // tāye padumaṃ bhūyo pratyekabuddhasya hastāto gṛhītaṃ // dāni svakaṃ ca hastaṃ padmena śobhamānaṃ paśyati pratyekabuddhasya hastaṃ kṣīṇitaṃ paśyati / tāye vipratisāraṃ saṃjātaṃ / na śobhanaṃ mayā kṛtaṃ yaṃ me prasannacittāye etasya ṛṣisya imaṃ padumaṃ dattvā punaḥ ācchinnaṃ // tāye dāni taṃ padumaṃ bhūyo tasya pratyekabuddhasya dinnaṃ // pratigṛhṇāhi me bhagavan bhūyaḥ imaṃ padumaṃ anukaṃpām upādāya // so dāni padumo tasyā dārikāye tena pratyekabuddhena punar gṛhītaṃ //
___bhagavān āha // syāt khalu punar bhikṣavo yuṣmākam evam asyād anyā tena kālena tena samayena vārāṇasīyaṃ dārikā abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣā bhikṣavo padumāvatī vārāṇsīyaṃ dārikā abhūṣi // yaṃ se taṃ prasannacittāye pratyekabuddhasya padmaṃ dinnaṃ tasya karmasya vipākena padumāvatīye krameṣu padmāni prādurbhavansuḥ / yaṃ se tasya pratyekabuddhasya hastāto tat padumaṃ bhūyo ācchinnaṃ tasya karmasya vipākena rājñā brahmadattena vadhyāye āṇattāye tāni padumāni krameṣu antarhitāni /

Like what you read? Consider supporting this website: