Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.170

krameṣu tāni padumāni antarhitāni abhūnsuḥ / punaś ca rājñā brahmadattena vārāṇasīto kaṃpillaṃ ānītāye bhūyo krameṣu padmāni prādurbhūtāni //
___bhagavān āha // na khalu bhikṣavo nyo sa māṇḍavyo ṛṣir aham eva tadā māṇḍavyo ṛṣir abhūvaṃ // na khalu bhikṣavo nyā padumāvatī devī / eṣaiva yaśodharā tadā padumāvatī devī abhūṣi // na khalu bhikṣavo nyaḥ sa rājā brahmadatto bhū / eṣa rājā śuddhodanas tadā rājā brahmadatto abhūt* // tadāpi etena rājñā śuddhodanena eṣā yaśodharā ananuyuṃjitvā aparyavagāhitvā vadhyā osṛṣṭā / etarahiṃ pi eṣā etena rājñā śuddhodanena ananuyuṃjitvā aparyavagāhitvā anaparādhī vadhyā osṛṣṭā //

_____padumāvatīye parikalpo samāpto //

bhikṣū bhagavantam āhansuḥ // kasya bhagavaṃ karmasya vipākena padumāvatīye krameṣu padmāni prādurbhavanti yadā ca rājñā brahmadattena vadhyā nisṛṣṭā tato syā tāni padumāni antarahitāni bhūyo ca rājñā brahmadattena vārāṇasīto kaṃpillaṃ ānītāye santīye punar asyā krameṣu padmāni prādurbhūtāni // bhagavān āha // etasyā evedaṃ bhikṣavo padumāvatīye karmaṇo vipākaṃ abhūṣi yenāsyā krameṣu padmāni prādurbhūtāni abhūnsuḥ rājñā ca brahmadattena vadhyāye nisṛṣṭāye antarahitāni bhūyo ca rājñā brahmadattena vārāṇasīto kaṃpillaṃ ānītāye santīye prādurbhūtāni //
___bhūtapūrvaṃ bhikṣavo atītamadhvāne nagare vārāṇasīyaṃ aparasya gṛhapatisya preṣaṇakarī padminīto udakaghaṭam ādāya padmena ca hastagatena vahirnagarāto antonagaraṃ praviśati //

Like what you read? Consider supporting this website: