Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.160

evam ukte padumāvatī māṇḍavyaṃ ṛṣim etad uvāca // sūkṣmājino tāta ṛṣikumāro dakatīre sthāti mṛgam abhiruhya tena me imāni phalāni dinnāni tasya ca tāta āśrame edṛśāni phalāni // atha māṇḍavyo ṛṣiḥ padumāvatīye sārdhaṃ yena rājā bramadattas tenopasaṃkramitvā rājānaṃ brahmadattaṃ pratisaṃmodetvā padumāvatīṃ rājño brahmadattasya udakena adāsi // eṣā te mahārāja bhāryā bhavatu mahārājasya ca eṣā anurūpā ca parasya vacanena ananuyujitvā vipriyaṃ kuryāsi //
___atha rājā brahmadatto padumāvatīṃ aśvapṛṣṭham ārūpetvā māṇḍavyasya ṛṣisyābhivādanaṃ kṛtvā tatraiva aśvapṛṣṭhe abhiruhitvā yena kaṃpillaṃ nagaraṃ tena prakrame // adrākṣīd rājño brahmadattasya balāgraṃ dūrata evāgacchantaṃ dṛṣṭvā ca punar yena rājā brahmadatto tenopasaṃkrame // atha rājā brahmadatto tato aśvapṛṣṭhato otaritvā padumāvatīye ṛṣikumārīye sārdhaṃ hastipṛṣṭham abhiruhitvā yena kaṃpille nagare svakam udyānaṃ tena prayāsi // aśroṣīt padmāvatī kaṃpille nagare mahato janakāyasya nirghoṣaṃ nagaraṃ ca kaṃpillam adrākṣīt* udviddhaprākāraṃ aṭṭālagolakatoraṇaṃ ramaṇīyaṃ ca // dṛṣṭvā ca punaḥ rājānaṃ brahmadattam āmantrayasi / kasya etaṃ vata vanavivare nirghoṣo śruyati ṛṣiṇāṃ etaṃ vanamṛgāṇāṃ ca uṭajāni etāni udviddhāni dṛśyantīti // atha rājā brahmadatto padmāvatīm etad uvāca // etam ṛṣiṇāṃ vanamṛgāṇāṃ ca nirghoṣo etāni cāsmākaṃ uṭajāni udviddhāni dṛśyantīti // atha rājā brahmadatto yena svakam udyānaṃ tenopasaṃkramitvā hastipṛṣṭhāto pratyoruhitvā padumāvatīye udyānaṃ praveśe // atha khalu rājā brahmadatto amātyapāriṣadyān āmantrayasi // ho bhaṇe grāmaṇikā kṣipraṃ purohitam ānetha

Like what you read? Consider supporting this website: