Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.159

icchāmi ahaṃ edṛśāni phalāni paribhoktuṃ āgame muhūrtaṃ idam asmākaṃ āśramaṃ na dūraṃ yāvad imaṃ udakaṃ harāmi tātasya āmantremi tataḥ tava āśramaṃ gamiṣyāmi // atha khalu bhikṣavo rājā brahmadatto padumāvatīye aparāṇi modakāni adāsi // imāni pitur upanāmehi evaṃ vadehi / yasya ṛṣisya āśrame edṛśāni phalāni tasyāhaṃ bhāryā bhaviṣyāmīti / lahu tvaṃ ca āgacchehi eṣa ahaṃ iha nadītīre āsāmi //
___atha khalu bhikṣavaḥ padumāvatī ṛṣikumārī yena māṇḍavyasya āśramapadaṃ tenopasaṃkramitvā pānīyabhāṇḍaṃ nikṣipitvā tāni modakāni pitur māṇḍavyasya anupradāsi / imāni tāta phalāni khādāhi yasya ṛṣisya āśrame edṛśāni phalāni tasyāhaṃ bhāryā bhaviṣyāmi // atha khalu bhikṣavo māṇḍavyasya ṛṣisya etad abhūṣi // nūnaṃ paṃcālarājā brahmadatto mṛgavyena aṇvantaḥ imasyāśramasya samīpaṃ anuprāpto tena imāni modakāni dinnāni paribhuktāni padumāvatīye rājārhāṇi modakāni na eṣā śakyati bhūyo ihāśrame kaṭukaśāyehi phalāphalehi yāpayituṃ padumāvatī ca rājakanyā / yan nūnāhaṃ asya rājño brahmadattasya bhāryā prayaccheyaṃ // atha khalu bhikṣavo māṇḍavyo rṣiḥ padumāvatīṃ ṛṣikumārīm etad uvāca // na khalu padumāvati evaṃrūpāṇi phalāni bhavanti ko te jvalanasamehi kāmehi pralobheti // atha khalu bhikṣavo padumāvatīye etad abhūṣi // bhavitavyaṃ kāmā nāma te vṛkṣā yeṣāṃ imāni edṛśāni phalāni // atha padumāvatī evaṃ pitaram etad avocat* // yadi tāta kāmaphalānām edṛśo āsvādo tāny ahaṃ paribhuṃjiṣyāmi na me imāni mahatphalāni rocanti // atha māṇḍavyo ṛṣiḥ padumāvatīm etad uvāca // ko te padumāvati imāni phalāni adāsi kevarūpo so ṛṣikumāro katarasmiṃ pradeśe tiṣṭhati //

Like what you read? Consider supporting this website: