Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.157

tahiṃ udakakūle padumāvatī dṛṣṭā kṛṣṇājinena nivastā uttarāsaṃgikā ca udakakumbhena gṛhītena padmena ca śobhanena hastagatena prāsādikā darśanīyā paramayā varṇapuṣkalatayā samanvāgatā / yatra yatra ca kramāṇi nikṣipati tatra tatra padmāni prādurbhavanti manoramāṇi sudarśanīyāni / dṛṣṭvā ca punar bhikṣavo rājño brahmadattasya padumāvatīṃ ṛṣikumārīṃ etad abhūṣi // aho kanyāyāḥ rūpavantaṃ ṛddhyanubhāvaṃ yatra yatra kramāṇi nikṣipati tatra tatra padumāni prādurbhavanti atīva cakṣuramaṇīyāni prāsādikāni darśanīyāni nu khalv iyaṃ bhaviṣyati devakanyā nāgakanyā kinnarakanyā mānuṣī iyaṃ bhaviṣyati amānuṣī / yaṃ nūnāhaṃ upasaṃkramya paripṛccheyaṃ //
___atha khalu bhikṣavo rājā brahmadatto yena padumāvatī ṛṣikumārī tenopasaṃkramitvā padumāvatīṃ ṛṣikumārīm etad avocat* // bhadre tvaṃ kasya vāsi // evam ukte bhikṣavaḥ padmāvatī ṛṣikumārī rājānaṃ brahmadattam etad avocat* // ahaṃ khalu ṛṣi padmāvatī nāma ṛṣikumārī māṇḍavya-ṛṣisya dhītā mūlaphalabhogikasya vanavāsisya brahmacārisya // evam ukte bhikṣavaḥ rājā brahmadatto padmāvatīṃ ṛṣikumārīm etad avocat* // kevarūpā te bhadre njojanavidhānāni upavane nivasantīye yenāpi evaṃ upacitaśarīrā kīdṛśāni te vastravidhānāni yena te caivaṃ sukumāravarṇanibhā // evam ukte bhikṣavo padumāvatī ṛṣikumārī rājānaṃ brahmadattam etad avocat* rājño vastrāṇi parāmṛśantī // mūlaphalāni asmākam āhāraṃ ajināni prāvaraṇāni evaṃ sūkṣmāṇi yādṛśāni imāni na ca ajināni // evam ukte bhikṣavaḥ

Like what you read? Consider supporting this website: