Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.149

___so dāni ṛṣiḥ taṃ kumāraṃ cintāparaṃ dṛṣṭvā pṛcchati // na te kāṣṭhāni bhinnāni na te udakaṃ āhṛtaṃ agnihotraṃ na juhitaṃ kin tuvaṃ dhyānaṃ dhyāyasi // ṛṣikumāro āha // iha anyāto āśramāto ṛṣikumāro saṃbahulehi ṛṣikumārehi sārdhaṃ āgato prāsādiko darśanīyo śobhanehi jaṭehi ajinehi śobhanehi kaṇṭhasūtrehi hastasūtrehi śobhanehi muṃjamekhalehi mṛṣṭāni ca sānaṃ phalaphalāni pānīyaṃ ca na edṛśaṃ yathāsmākaṃ mṛgayukte pi uṭaje aṇvanti te mayā āśramasya amukasmiṃ pradeśe dṛṣṭā tena ca me ṛṣikumāreṇa sārdhaṃ prīti saṃjātā kaṇṭhe ca so gṛhya mama prakāśaṃ vaktreṇa vaktraṃ praṇidhāya śabdaṃ karoti taṃ me janaye praharṣaṃ tam ahaṃ smaranto paridīnavaktro tena vinā na ramāmi āśrame // ṛṣiṇo dāni ṛṣikumārasya śrutvā tad abhūṣi // yādṛśaṃ ayaṃ ṛṣikumāro teṣāṃ varṇasaṃsthānaṃ ācikṣati na te ṛṣikumārā strīhi tāhi bhavitavyaṃ // so dāni ṛṣi taṃ ekaśṛṃgakaṃ ṛṣikumāraṃ āha // putra na te ṛṣikumārā striyās tāyo ṛṣīn ālobhenti tapāto vārayanti / ṛṣibhis tāyo dūrāto parivarjayitavyā antarāyakarāyo brahmacāriṇāṃ / tehi sārdhaṃ samaṃ karohi āśiviṣasamā tāyo viṣapatrasamā tāyo aṃgārakarṣūpamā tāyo //
___so dāni kāśirājā taṃ purohitaṃ āha // nāvāsu aśokavanikāni ropetvā puṣpaphalopetehi vṛkṣehi gaṃgāye pratiśrotena taṃ āśramapadaṃ gacchāhi nalinīye saparivārāye sārdhaṃ tato tam ṛṣikumāraṃ nāvāyam ārūpitvā ānehi // so dāni purohito kāśirājñaḥ pratiśrutvā nalinīṃ rājakanyāṃ purimāṃtāṃgikacetiṣṭhāhi nāvāhi vitatavitānāhi citraduṣyaparikṣiptāhi osaktapaṭṭadāmakalāpāhi dhūpanadhūpitāhi

Like what you read? Consider supporting this website: