Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.148

vahanti nāhaṃ atra praviśāmi // dāni nalinī ekaśṛṃgasya ṛṣikumārasya haste lagnati kaṇṭhe lagnati āliṃgati cumbati pralobheti ca ṛṣikumāro ca tāye nalinīye mūrdhāto upādāya yāvat pādeṣu nimittaṃ paśyati / anyādṛśā svakāni jaṭāni anyādṛśāni nalinīye anyādṛśaṃ rūpaṃ paśyati anyādṛśaṃ nalinīye anyādṛśaṃ svakaṃ muṃjamekhalaṃ anyādṛśaṃ nalinīye anyādṛśāni svakāni hastaputrāṇi paśyati anyadṛśāni nalinīye // dāni ṛṣikumāreṇa sārdhaṃ ālāpasamālāpaṃ kṛtvā viśvāsaṃ ca saṃbhāvayitvā premnaṃ ca saṃjanayitvā yathoktaṃ bhagavatā //
pūrvevāsanivāsena pratyutpannahitena /
evan taṃ saṃjāyate premnaṃ utpalaṃ yathodake //
yatra manaṃ nivasati cittaṃ vāpi prasīdati /
niṣṭhāṃ paṇḍito gaccheyā saṃtuṣṭā me pure saha //
teṣāṃ saṃsāre sansarantānāṃ dīrgharātraṃ janmasahasrakoṭībhiḥ paraspareṣāṃ samāgamo āsi bhāryāpatiṣāṃ tasmāt teṣāṃ saha darśanena parasparaṃ premnaṃ nipatati // dāni nalinī ekaśṛṃgasya ṛṣikumārasya pralobhanābhiprāyā rājārhāṇi modakāni khādanīyabhojanīyāni ca paribhuṃjāpetvā praṇītāni ca pānakāni pāyetvā ālambitvā ca cuṃbayitvā ca kaṇṭhasamālagnato ca kṛtvā aśvayānaṃ abhiruhitvā vārāṇasīṃ pratyāgatā // etāṃ prakṛtiṃ vistareṇārocayati // ekaśṛṃgako ṛṣikumāro pi āśramaṃ gatvā tāṃ nalinīṃ rājadhītāṃ mūrdhnāto samupādāya yāvat pādeṣu raṃjanīyāni nimittāni manasikaronto āsati naiva mūlaphalāni āneti na udakaṃ na kāṣṭhāni na āśramapadaṃ saṃmārjati agnihotraṃ paṭijāgareti //

Like what you read? Consider supporting this website: