Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.147

svalaṃkṛtāṃ subhūṣitāṃ mahārahehi vastrehi / dṛṣṭvā ca punaḥ tasyaitad abhūṣi // śobhanā khalv ime ṛṣikumārā udārāṇi tāsāṃ ajināni jaṭāni ca ajinamekhalāni ca // nidhyāyati rājakanyānāṃ / so dāni rājakanyānāṃ ajinamekhalāni atiriva kāye vibhāsantāni paśyati // so dāni ekaśṛṃgako nalinīṃ pṛcchati // śobhanāni yuṣmākaṃ ajināni jaṭāni mekhalāni ca kaṇṭhāsūtrāṇi ca // dāni nilanī rājakumārī ekaśṛṃgaṃ ṛṣikumāraṃ haste gṛhya āha // etāni edṛśāni asmākaṃ ajināni ca mekhalāni ca kaṇṭhasūtrāṇi ca hastasūtrāṇi ca // dāni tasya ṛṣikumārasya modakāni pānaṃ ca anupradāsi idam asmākaṃ haste modakaṃ paribhuṃjāhīti // tena dāni tāni modakāni paribhuktāni pānakaṃ pi ca pītaṃ // tasya tahiṃ āśramapade kaṭukaṣāyehi phalaphalehi jihvendriyapratyāhatasya tehi modakehi paribhuṃjamānasya atiriva raseṣu āsvādo nugṛhīto // tāni ca pānakapibanāni pītvā so dāni āha // śobhanāni yuṣmākam imāni phalāphalāni pānīyaṃ ca ajinamekhalāni ca kaṇṭhasūtrāṇi ca hastasūtrāṇi ca udārāṇi na bhojanāni asmākaṃ āśrame edṛśāni //
___atha khalu bhikṣavo nalinī rājakumārī ekaśṛṃgaṃ ṛṣikumāraṃ etad uvāca // āgaccha ṛṣikumāra idam asmākaṃ uṭajāni saṃcārimāni yena icchāma tena etāni uṭajāni ādāya gacchāma āgaccha asmākaṃ uṭajaṃ praviśa āśramaṃ te ca upadarśayiṣyāmi // dāni nalinī tatra yānaṃ abhiruhitvā ekaśṛṃgasya hastaṃ praṇāmi āgaccha praviśāhi idam asmākaṃ uṭajaṃ āśramaṃ pravekṣyāma tti // so dāni tatra yāne aśvāni āyuktāni dṛṣṭvā āha // mama mṛgī mātā imaṃ ca uṭajaṃ mṛgā

Like what you read? Consider supporting this website: