Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.145

aṇvati / mṛgapotakehi sārdhaṃ krīḍanto aṇviya aṇviya mṛgehi mṛgapotakehi ca sārdhaṃ punas taṃ ṛṣisya āśramapadaṃ āgacchati / tato naṃ ṛṣi kṣudrakṣudrāṇi phalāni varṇagandharasopetāni deti // yadā so ṛṣikumāro āśramapade śayito bhavati tato bahū mṛgā ca mṛgapotakā ca tam ṛṣikumāram anuparivāretvā śayanti // yaṃ velaṃ te mṛgā ca mṛgapotakā ca caritukāmā bhavanti tataḥ tam ṛṣikumāraṃ śayamānaṃ mukhatuṇḍakena pratibodhayanti // evan te mṛgā ca mṛgapotakā ca nānāprakārā ca pakṣī tena ṛṣikumāreṇa sārdhaṃ tatra āśramapade abhiramanti // yaṃ kālaṃ so ekaśṛṃgako ṛṣikumāro vijñaprāptaḥ saṃjāto tasya ṛṣisya taṃ āśramaṃ siṃcati saṃmārjati mūlāni nānāprakārāṇi āneti patrāṇi āneti udakaṃ āneti kāṣṭhāni āneti tam ṛṣiṃ parimardati snāpeti agnihotraṃ pratijāgareti / tam ṛṣiṃ parivisati nānāprakārāhi mūlavikṛtīhi patravikṛtīhi puṣpavikṛtīhi phalavikṛtīhi pānīyaṃ upanāmeti / prathamaṃ taṃ ṛṣiṃ parivisitvā tāṃ ca mṛgīṃ mātaraṃ paścāt svayam āhāraṃ karoti // tena ṛṣiṇā tasya ṛṣikumārasya dhyānānāṃ ca abhijñānāṃ ca mārgam upadiṣṭaṃ // tena dāni ṛṣikumāreṇa pūrvarātrāpararātraṃ jāgarikāyogam anuyuktena viharantena ghaṭantena vyāyamantena catvāri dhyānāny utpāditāni paṃca cābhijñā sākṣīkṛtā // so dāni ṛṣikumāro caturdhyānalābhī paṃcābhijño kaumārabrahmacārī maharddhiko mahānubhāvo saṃjāto abhijñāto devamanuṣyāṇāṃ //
___ekaśṛṃgako ṛṣikumāro anuhimavante gaṃgāye nadīye kūle sāhaṃjanī-āśramapade prativasati / vārāṇasīyaṃ ca nagare kāśirājño putro na bhavati // tena dāni bahū iṣṭiprakriyāsthānāni kṛtāni putrārthāya yathā me putro bhaveya na cāsya putro saṃbhavati

Like what you read? Consider supporting this website: