Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.144

santrasanti mṛgapakṣiśatāni āśramasya parisamante caranti prativasanti ca sāpi mṛgī tasyaiva āśramasya parisamantena carati tatraiva parikramati // dāni kālena samayena dārakaṃ prajāyati // tena ṛṣiṇā dṛṣṭā tasyaitad abhūṣi / kuto imasyā tiricchānagatāye mṛgīye mānuṣo apatyo ti // samanvāharitvā ṛṣīṇāṃ jñānaṃ pravartati / so dāni ṛṣi samanvāharati / amukaṃ kālaṃ maye adhimātraṃ kṣudrapākāni phalāni parimuktāni bahutarakaṃ ca me pānīyaṃ pītaṃ tato me abhiṣyaṇṇehi dhātūhi apalakuṇḍake saśukraṃ prasrāvaṃ kṛtaṃ / etāye mṛgīye tṛṣitāye pānīyasaṃjñāye pītaṃ ṛtumatīye tato ca tāye kukṣiṃ pratilabdhaṃ / mamaivaiṣo aṃganisrāvo ti / tena dāni garbharūpaṃ ajinakena gṛhṇīya taṃ āśramapadaṃ praveśito //
___ dāni mṛgī pṛṣṭhato anveti / tena tasya garbharūpasya phalakena nābhi cchinnā tailena ca abhyaṃgito sukhodakena taṃ garbhamalaṃ paridhautaṃ // so ṛṣi taṃ garbharūpaṃ tasyā mṛgīye stane allīpeti sāpi mṛgī pāyeti / ṛṣiṇāpi tasyā mṛgīye stanaṃ tasya dārakasya mukhe prakṣipyati // yaṃ kālaṃ so dārako āsito bhavati tataḥ mṛgī tasya āśramasya parisamantena caritvā pānīyaṃ ca pibitvā punaḥ garbharūpaṃ stanaṃ pāyeti jihvāgreṇa naṃ parilehati // yaṃ kālaṃ so garbharūpo pādehi pi aṇvitaḥ tato svayan tasyā mṛgīye stanaṃ gṛhṇitvā pibati // ekacaraṃ śṛṃgakaṃ jātanti tena ṛṣiṇā ekaśṛṃgo ti nāmaṃ kṛtaṃ // so dāni yathā se mātā mṛgehi sārdham aṇvati tathā so pi ekaśṛṃgako ṛṣikumāro aṇvati mṛgehi ca mṛgapotakehi ca sārdhaṃ krīḍamāno / yato yataḥ mātā mṛgagaṇehi sārdhaṃ aṇvati tataḥ tato pi ekaśṛṃgo ṛṣikumāro

Like what you read? Consider supporting this website: