Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.143

śākyā ca saparivārā hṛṣṭā abhūnsuḥ tuṣṭā udagrā bhagavato rāhulo putro vinaye yaśodharāye kiṃ doṣo tti // yaśodharā dāni sarvālaṃkārehi ātmānam alaṃkṛtvā bhagavantaṃ pariviṣati kathaṃ punar āryaputro agāram adhyāvasati na ca bhagavato cittasyānyathābhāvo // atha khalu bhagavāṃ bhuktāvī dhautapāṇi apanītapātro rājānaṃ śuddhodanaṃ sāntaḥpuraṃ mahāprajāpatīṃ gautamīṃ ca yaśodharāṃ ca rāhulamātaraṃ saparivārāṃ dharmyā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā utthāyāsanāto prakrame //
___bhikṣū bhagavantam āhansuḥ // paśya bhagavaṃ yaśodharā modakehi lobheti // bhagavān āha // na bhikṣavo etarahi eva eṣā yaśodharā mama modakehi lobheti // bhikṣū āhansuḥ // anyadāpi bhgavaṃ // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ nagare vārāṇasī kāśijanapade tasya uttareṇa anuhimavante sāhaṃjanī nāma āśramapadaṃ śāntaṃ viviktaṃ vigatajanapadaṃ manuṣyaraheyaṃ pratisaṃlayanasāropyaṃ mūlopetaṃ patropetaṃ puṣpopetaṃ pānīyopetaṃ // tahiṃ kāśyapo nāma ṛṣiḥ prativasati paṃcābhijño caturdhyānalābhī maharddhiko mahānubhogo // tena grīṣmāṇāṃ paścime māse kṣudrapākāni phalāni bhuktāni tṛṣitena ca bahutaraṃ pānīyaṃ pītaṃ / tasya abhiṣyaṇṇā vātātapā saṃvṛttā / tena upalakuṇḍake saśukraṃ prasrāvaṃ kṛtaṃ // aparāye mṛgīye tṛṣitāye taṃ prasrāvaṃ pānīyasaṃjñāya pītaṃ // ṛtumatīye tāye mṛgīye aśucimrakṣitena mukhatuṇḍena saśukraṃ yonimukhaṃ jihvāya pralīḍhaṃ / tāye saṃmūrchayitvā kukṣiṃ pratilabdhaṃ // so ca ṛṣi maitrīvihārī tasya mṛgapakṣī pi na

Like what you read? Consider supporting this website: