Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.141

kāṃcanasaṃnibhalakṣaṇadhārī
sarve jinā bhaviṣyanti jitārī //
śrutva ca vyākaraṇaṃ asurāṇāṃ
tuṣṭa udagro sadevakaloko /
prāṇasahasraśatāni bahūni
prasthita tatra anuttarayāne //
atha khalu saṃbaro asurendro tāye velāye imāṃ gāthām adhyabhāṣi //
edṛśehi me mitrehi sadā bhotu samāgamo /
yaṃ niśāmya yam āgamya pūjema dvipadottamaṃ //
atha khalu bhagavān tāni ṣaṣṭhī asuranayutāni anuttarāye samyaksaṃbodhīye vyākaritvā bahūni ca prāṇisahasrāṇi āryadharmeṣu pratiṣṭhāpayitvā rājānaṃ śuddhodanaṃ ca saparivāraṃ ca udyojaye // atha khalu rājā śuddhodano saparivāro utthāyāsanāto bhagavataḥ pādau śirasā vanditvā prakrame / tathā sarvo janakāyo //
___atha khalu rājā śuddhodano tasyaiva rātriye atyayena prabhūtaṃ khādanīyaṃ bhojanīyaṃ pratijāgaritvā kapilavastunagaraṃ siktasaṃmṛṣṭaṃ kṛtvā apagatarajaṃ apagatapāṣāṇaśarkarakaṭhallaṃ muktapuṣpāvakīrṇaṃ gandhaghaṭikādhūpitadhūpanaṃ citraparikṣiptaṃ vitatavitānaṃ osaktapaṭṭadāmakalāpaṃ / yāvac ca kapilavastuṃ yāvac ca nyagrodhārāmaṃ naṭanartaka-ṛllamallapāṇisvarikāṃ kumbhatūṇikaśobhikāṃ dvistvalavelambakāṃ deśedeśeṣu sthāpayitvā mahatā rājānubhāvena mahatā rāja-ṛddhīyena bhagavato nagaraṃ praveśitaṃ karoti // atha khalu rājā śuddhodano bhagavantaṃ saśrāvakasaṃghaṃ puraskṛtvā rājakulaṃ praveśeti //

Like what you read? Consider supporting this website: