Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.132

samāgacchatu iha anāhāro mariṣyati tato vayaṃ nirarthakā adharmeṇa saṃyujyema // so dāni rājāṇattīye tasyaiva vanakhaṇḍasya samīpe netvā mukto //
___so dāni taṃ vanakhaṇḍaṃ gatvā naivāhāraṃ karoti na pānīyaṃ pibati tāṃ mātaraṃ mārgati // tasya dāni mātā śokena rudamānā ca taṃ putrakaṃ apaśyantī andhībhūtā // so dāni gajapotako tāṃ mātaraṃ alabhanto parvataśikharam abhiruhitvā kuṃjararāvāṃ muṃcati / tasya mahāntaṃ kuṃjararāvaṃ muṃcato tāye mātare taṃ svaraṃ pratyabhijñātaṃ putrasya me eṣo svaro ti tāye pi mahāninādaṃ muktaṃ // tataḥ tena mātusvaro pratyabhijñāto // so dāni tasyā mātu mūle upasaṃkrame // tasya mātā udakahradasya mūle āsati andhā paribhramantī putraśabdaṃ śrutvā reṇuguṇṭhitaśarīrā // so dāni gajapotako tataḥ tato vanalatāṃ sukumārāṃ bhuṃjitvā tāṃ mātaraṃ parimārjati reṇuṃ cāsyā śarīrāto apaneti / tataś ca udakahradāto śuṇḍaṃ udakasya pūretvā hṛṣṭo āttamano prītisaumanasyajāto tāṃ mātāṃ snāpeti // dāni snātā ca tāni ca akṣīṇi dhautāni sarvamalaṃ mrakṣitaṃ aśucyapagataṃ cāsyā pariśuddhā dṛṣṭī saṃvṛttā // dāni hastinikā taṃ putrakaṃ paśyitvā prītisaumanasyajātā pṛcchati / putra kahiṃ si gato mama mellitvā anāthāye durbalacakṣuyeti // so tasyā mātāye tāṃ prakṛtiṃ vistareṇa ācikṣati yathā gṛhīto yathā ca osṛṣṭo // taṃ putrakaṃ āha // evaṃ putra ānandatu kāśirājā saparivāro yathā adya tava dṛṣṭvā ahaṃ nandāmi //
___syāt khalu bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena kāśirājā abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣo nando mama

Like what you read? Consider supporting this website: