Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.131

bhavati / bhadrako me ayaṃ yāno bhaviṣyatīti // so dāni sarvasatkārehi satkriyati svayaṃ rājā tasya bhojanaṃ ca pānīyaṃ ca dadāti / tasya taṃ sarvasatkāraṃ na prīṇayati śokena tāṃ mātaraṃ anusmarantasya gambhīraṃ ca niśvasati aśrūṇi ca pātayati śuṣyati ca milāyati ca // so dāni rājā premnānugato aṃjaliṃ pragṛhṇetvā taṃ gajapotaṃ pṛcchati // sarvasatkārehi te gajottama satkaromi atha ca punas tvaṃ śuṣyasi ca milāyasi ca parihāyasi ca varṇarūpato na ca te paśyāmi udagram āttamanaṃ prahṛṣṭamukhavarṇaṃ / dehi me vācaṃ ākhyāhi kena te upakaraṇena vaikalyaṃ upasthāpayiṣyāmi priyo ca me tvaṃ gajottama manāpo ca ākhyāhi me kena tvaṃ parihāyasi bhojanaṃ ca pānīyaṃ ca na pratīcchasi // so dāni gajapoto rājñā pṛcchīyamāno mānuṣikāye vācāye āha // deva na me kenacid vaikalyaṃ upakaraṇena naivam āhāreṇa mama kṛtyaṃ mama mātā tahiṃ vanakhaṇḍe prativasati jīrṇā vṛddhā gatavayā cakṣurvihīnā durbalakāyā yadā vijñāprāpto smi nābhijānāmi mātur pūrvaṃ adattvā bhojanaṃ pānaṃ svayaṃ paribhuṃjituṃ / eṣa me samādāno mama maraṇaṃ ihaiva bhaviṣyati / na punar ahaṃ adattvā mātāye svayaṃ paribhuṃjeyaṃ bhojanaṃ pānīyaṃ // so dāni kāśīrājā dhārmiko ca sakṛpo ca parānugrahapravṛtto ca / tasya etad abhūṣi / āścaryam idaṃ imasya hastipotasya yāva mātṛjño ca dhārmiko ca ājāneyo ca yasya adya ettakāni divasāni bhojanaṃ apratīcchantasya pānīyam apibantasya mātṛśokena / ekatyeṣu manuṣyeṣu naite guṇā sulabharūpā ye imasya gajapotasya / naitam asmākaṃ sādhu na pratirūpaṃ yaṃ vayaṃ imān evarūpā kalyāṇasatvā viheṭhāma // so dāni mahāmātrāṇām āha // muṃcatha etaṃ hastipotaṃ gacchatu vanakhaṇḍaṃ yato smābhi ānīto mātṛvartako mātare

Like what you read? Consider supporting this website: