Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.127

rājño brahmadattasya vacanamātreṇa sarvantaṃ mahānasaṃ jālena apihitaṃ // so kāko tatra mahānase na śaknoti opatituṃ nāpi śaknoti aparādhyituṃ // so pi tarketi kathaṃ ahaṃ ato rājabhojanaṃ hariṣyanti // tasya kākasya etad abhūṣi // yan nūnāhaṃ etaṃ panthaṃ rakṣeyaṃ yena pathena mahānasāto rājño bhaktaṃ allīpīyati // yataḥ panthāto taṃ paśyati rājño allīpīyantaṃ odanaṃ vyañjanaṃ mānsaprakārāṇi khajjakaṃ tilakṛtaṃ anyaṃ kaṃcid bhakṣyaṃ tataḥ taṇḍenādāya gacchati // rājñā āṇattaṃ sarveṣām eteṣāṃ pariveṣakānāṃ varṣavarāṇāṃ ca bhojanabhājanānāṃ pidhānāni detha // te dāni pariveṣakā taṃ bhojanaṃ pidhānehi apihitvā mahānasāto rājño allīyanti // tato so kāko na bhūyo śaknoti hartuṃ // tasya dāni kākasya etad abhūṣi // katham ahaṃ śakyeyaṃ kākarājño bhāryāye bhūyo rājabhojanaṃ hartuṃ // so dāni yaṃ rājā brahmadatto ceṭīnāṃ haste arpayanto devīnāṃ kabalāni preṣati tataś ceṭīnāṃ hastāto harati // rājñā brahmadattena śrutaṃ / ataḥ devīnāṃ kabalehi praveśīyantehi so kāko ceṭīnāṃ hastāto bhojanaṃ harati // rājñā āṇattaṃ // sarvāsāṃ ceṭīnāṃ kabalāni praveśayantānāṃ apidhānāni detha // tatra ca rājño brahmadattasya gurukaṃ amarṣaṃ saṃjātaṃ // aho yādṛśo eṣo kākaḥ dhṛṣṭo mukharo pragalbho ca sāhasiko ca dhanuhastehi na śakyati rakṣituṃ antan dṛraṣṭvā opatati // rājñā āṇattaṃ // yo me etaṃ kākaṃ jīvantaṃ gṛhītvā allīpeya tasya vipulaṃ abhicchādanaṃ dadeyaṃ // sarvasya parivārasya āṇattaṃ evaṃ rājā brahmadatto jalpati //

Like what you read? Consider supporting this website: