Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.126

mahānasāto rājabhojanam ānetha supātrasya kākarājño bhāryā paribhuṃjiṣyati // te kākā āhansuḥ // rājakulaṃ iṣvastraśikṣitaiḥ rakṣīyati / parisamantena rājakulasya pakṣī na śaknoti atikramituṃ tato na śakyāma vayaṃ rājño brahmadattasya mahānasāto rājabhojanam ānayituṃ // apare pi āṇāpyanti na ca utsahanti / aśītihi kākasahasrehi na ca kocid utsahati rājño brahmadattasya mahānasāto rājabhojanam ānetuṃ tatra gatā kāṃḍena guḍikāye hanyema // tasya dāni kākarājño amātyasya etad abhūṣi // ahaṃ supātrasya kākarājño aśītināṃ kākasahasrāṇāṃ amātyo yadi ca ahaṃ na śaknomi etaṃ supātrasya kākarājño āṇattikaṃ kartuṃ na puruṣakārakaṃ bhavati asmākaṃ gacchāmi svakaṃ rājño supātrasya nivedituṃ // mahārāja atra svakaṃ mahānasāto rājabhojanaṃ ānemi yadi hanyāmi yaṣṭaṃ bhavatu ekaśarīreṇa na punaḥ supātrasya kākarājño bhāryāye bhojanaṃ nānemi // so dāni teṣāṃ rājapuruṣāṇāṃ iṣvastraśikṣitānāṃ py āluptacittānāṃ nājñāto / tataḥ rājño brahmadattasya mahānasāto nānāprakāraṃ rājabhojanaṃ pratyagraṃ varṇarasopetaṃ tuṇḍenādāyāpagacchati // divase divase punarpunaḥ harati //
___tehi tehi sūpehi rājño brahmadattasya nivedituṃ // atra mahānase kāko aparādhyati rājabhojanam ucchiṣṭhīkaroti viṭṭāleti vidhvaṃseti vayaṃ karme praśṛtā tehi karmehi utkṣiptā sma nivārayituṃ // rājñā amātyā āṇattā // evaṃ mahānasaṃ jālena pidhāpetha yatha so kāko na mahānase śakyeya aparādhyituṃ //
manasā devānāṃ vacasā pārthivānāṃ
nacireṇāḍhyānāṃ karmaṇā daridrāṇām iti //

Like what you read? Consider supporting this website: