Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.125

pituś ca putrasya ca harṣaṇīyo /
tan tādṛśaṃ sugatam anusmaranto
nirāmiṣāṃ ko na labheya prītiṃ //

_____pitāputrasamāgamo samāpto //

bhikṣū bhagavntam āhaṃsuḥ // paśya bhagavaṃ kathaṃ āyuṣmatā udāyinā ayaṃ rājā śuddhodano abhiprasādito // bhagavān āha // na hi bhikṣavo etarahim eva etena udāyinā eṣo rājā śuddhodano abhiprasādito anyadāpi eṣa etena udāyinā rājā śuddhodano abhiprasādito // bhikṣū āhansuḥ // anyadāpi bhagavaṃ // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ nagare vārāṇasīye kaśijanapade rājā brahmadatto nāma rājyaṃ kārayati kṛtapuṇyo maheśākhyo susaṃgṛhītaparijano dānasaṃvibhāgaśīlo mahābalo mahākośo mahābalavāhano / tasya taṃ nagaraṃ vārāṇasī kāśijanapadaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇajanamanuṣyaṃ ca bahujanamanuṣyaṃ ca sukhitamanuṣyaṃ ca praśāntaḍimbaḍamaraṃ sunigṛhītataskaraṃ vyavahārasaṃpannaṃ // tatra supātro nāma kākarājā prativasati aśītisahasraparivāro /// tasya dāni kākarājño supārśvā nāma kākabhāryā / tasyā kākīye rājabhojanena dohalako / tasya supātrasya kākarājño taṃ dohalaṃ ācikṣati // so āha // ahaṃ ānāpayiṣyaṃ rājabhojanaṃ bhuṃjāhīti // so dāni kākarājā amātyam āha // supārśvāye rājabhojanena abhiprāyo āṇāpehi kākānāṃ yaṃ rājño brahmadattasya mahānasāto rājabhojanam āhariṣyanti // so amātyo āha // svāmi ānayiṣyāmi rājabhojanaṃ pi // so dāni āmātyo teṣāṃ kākānām āṇāpeti / gacchatha rājño brahmadattasya
Like what you read? Consider supporting this website: